Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 322
________________ प्रत्याख्यानं स्यात्, अतः श्रावकस्य निर्विषयं प्रत्याख्यानं कथं कथ्यते । विमेदेति । भगवं च णं उदाहु संतेगतिया समणोवालगा भवति, तेसिं च णं एवं वुत्तपुत्रं भवइ-नो खलु वयं संचाएमो मुंडे भवित्ता जाव पवइत्तए, नो खलु वयं संवाएमो चाउदसमुद्दिपुण्णमासिणी पडणं पोसहं अणुपालित्तए, नो खलु वयं संचाएमो अपच्छिम जाव विहरितए, वयं णं सामाइयं देसावगासियं पुरस्थापाईणं वा पढीणं वा दाहिणं वा उदीणं वा एतावता जाव सव्वपाणेहिं जाव सबसत्तेहिं दंडे निखित्ते, सव्वपाणभूयजीवसत्चेहिं खेमंकरे अहमंसि । व्याख्या - भगवानाह इत्यादि सुगमम् । यावत् 'वयं णं सामाइयं देसावगासिय' ति देशात्र का शिकं पूर्वगृहीतस्प दिव्रतस्य योजनशतादिकस्य त[य]प्रतिदिनं संक्षिप्ततरं योजनगन्यूनपचन गृहमर्यादादिकं परिमाणं विधत्ते तदेशात्र काशिकमिस्युच्यते, तदेव दर्शयति 'पुरस्थापाईण' मित्यादि, प्रातरेव प्रत्याख्यानात्रसरे दिनावितमेवम्भूतं प्रत्याख्यानं करोति, तथाहि - ' प्राचीनं ' पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाऽद्य गन्तव्यं, तथा ' प्रतीचीनं ' प्रतीच्यां परस्यां दिशि तथा दक्षिणाभिमुखं दक्षिणस्यां तथोदीच्यामुत्तरस्यां वा दिश्येतावन्मयाऽद्य गन्तव्यमित्येवम्भूतं स प्रतिदिवं प्रत्याख्यानं वि तेन च गृहीतदेशावकाशिकेन श्रवण सर्वप्राणिभ्यो गृहीतपरिमाणात्परेण दण्डो 'विचिप्तः ' परित्यको पति, तवासौश्रावका सर्वप्राणभूतजीवसच्चेषु क्षेमङ्करोऽहमस्मीत्येत्र मध्यवसायी भवति ।

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334