Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 326
________________ RI TAM भेदे से णो णेयाउए भवति । ॥८॥तत्य जे ते परेणं तसथावरा पाणा, जेहिं समणोवासगस्त | आयाणलो आमरणंताए अट्टाए अणढाए दंडे निक्खत्ते, ते ततो आउं विप्पजहंति विप्पजहिता ।। ते तत्थ परेणं चेव जे तसथावरा पाणा जेहि समणोवासगस्त आयाणसो आमरणंताए दंडे। निक्खित्वे तेसु पच्चायति जे(ते)हिं समणोवासगस्त सुपच्चक्खायं भवई, ते पाणा वि. जात्र अयंपि भेदे से नो गेयाउए भवति ॥ ९॥ ___व्याख्या--गृहीतपरिमाणे देशे ये त्रसास्ने [गृहीतपरिमाणदेशस्थाशा सेवेत प्रोप्रायन्ते इति प्रथमो भा॥१॥ द्वितीय सूत्रं त्वारादेशर्मिनलमा आरादेशवाचिषु स्थावरेत्पयन्ते (हति) द्वितीयः ॥२॥ तृतीये त्वाराद्देशनिखमा गृहीतपरिमाणादेशादहिये त्रमा स्थावराश तेपूत्पद्यन्ते अयं तृतीयः ॥ ३ ॥ चतुर्थे वाराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिम्वेव सत्पद्यन्ते अयं (चतुर्थः) तुर्यः॥४॥ पनमस्तु आरादेशतिनो ये स्थावरास्ते गृहीतपरिमाणस्थेषु तदेववर्तिषु स्थावेरपुत्पद्यन्ते अयं पश्चमः ।। ५ ।। षष्ठसूत्रं तु परदेशवलिनी ये स्थावरास्ते गृहीतपरिमाणस्धेषु बसस्थावरेत्पद्यन्ते अपं पष्टः॥ ६ ॥ सप्तमसूत्रं विद- परदेशवत्तिनो ये प्रसाः स्थावरास्ते पारादेवसिंधु त्रसेप्पयन्ते अयं सप्तमः ॥ ७॥ अष्टम| सूत्रं तु परदेशतिनो ये असा स्थावस्ते आराद्देशतिषु स्थावरेत्पद्यन्ते अष्टमः ॥ ८॥ नवमसूत्रे परदेशवर्तिनो ये साः स्थान रास्ते परदेशवर्तिष्वेव बसस्थावरेत्पद्यन्ते नवमोऽयम् ।। ९ ।। (एवमनया प्रक्रियया वापि वाणि भवनीयानि)

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334