Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 299
________________ प्रसानां वधनिवृत्तौ कारितायां साधोरनुमतिदोषः स्थाघरपाणिविषयो लगति, भूतसन्दाकथनेऽनन्तरमेव सं स्थावरपर्यायापन - व्यापादयतो व्रतभङ्ग इत्येतदपि न किश्चित् , तत्परिहर्नुकाम आह भगवं च णं उदाहु-संतेगतिया मणूसा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-नो खल्ल वयं संचाएमो मुंडे भवित्ता अगाराओ अणगारियं पवइत्तए, वयं पहं अणुपुवेणं गोत्तस्स लिसिस्सामो, ति एवं संखं सार्वति त एवं संख ठवयंति, नन्नत्थ अभिओएणं। . . ____ व्याख्या--भगरान् गौतमम्वामी पुनराइ-सन्त्ये के केचन लघुकर्माणो मनुष्पाः प्रत्रज्यां कर्तुमममर्थाः प्रवज्या विना घर्म चिकीर्षक: साधोधम्मोपदेशदानोद्यतस्याग्रत दतपूर्व भवति, तथाहि-भोः साधो!न खल वयं अनमो मुण्डा भवितुं-प्रवज्यां गृहीतुं अगारादनगारतां-साधुमावं प्रतिपत्तुं.. वयं त्वाऽनुपूर्पण-क्रमशो ' गोत्रं ' साधुत्वं, तस्य साधुभावस्य ' पर्यायेण ' परिपाटयास्मानमनुश्लेषयिष्यामः । इसमुक्तं भवति-पूर्व देशविरतिरूपं श्रावकधर्म अनुपालयामस्ततोऽनुक्रमेण पश्चाच्छुमणधर्ममिति । तत एवं ते ' संख्या' व्यवस्था श्रावयन्ति । एवं व्यवस्था प्रत्याख्याने कुर्वन्तः । 'स्थापयन्ति प्रकाशयन्ति नान्यत्र अभियोगेन, स च "रायाभिओगो गणाभिओगो देवयाभिओगो बलाभिओगो गुरुनिग्गहो" इत्येवमादिनाऽभियोगेन व्यापादयतोऽपि वसं न व्रतमङ्गः । एवं साधूपदेशेन प्रत्याख्यानं कुर्वन्ति । । । गाहावइचोरग्गहणविमोक्खणताए ।

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334