Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
स्थावरविनाशे स्थावरमध्ये उत्पमाना सानामपि विनाशो जायते, एवं कृतसत्रधात्याख्यानस्य श्रावकस्य व्रतमाः स्यात् । एवमुक्त्वा स्थित्ते उदके गौतमस्वाम्याह
सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-नो खल्लु आउसो! अस्माकं+ वत्तब(एणं)याए तुम्भं चेव अणुप्पवादेणं अस्थि णं से परियाए जेणं समणोवासगस्स सबपाणेहिं सबभूएहि । सवजीवहिं सव्वसत्तेहिं दंडे निखित्ते [भवइ], कस्स णं तं हेउं ? संसारिया खलु पाणा, तसा विपाणा थावरत्ताए पञ्चायंति, थावरा वि पाणा तसत्ताए पञ्चायंति, तेतसकायाओ विप्पमुच्चमाणासवे थावरकायंसि उववज्बंति, थावरकायाओ विष्पमुच्चमाणासवे तसकायंसि उपयजति, तेसिं चणं तसकार्यसि उववन्नाणं ठाणमेयं अघतं, ते पाणा वि वुचंति, ते तसा वि वुचंति, ते महाकाया ते] चिरद्वितीया, AM ते बहतरगा पाणा जेहिं समणोवासगस्त सुपचक्खायं भवति, ते अप्पतरगा पाणा जेहिं समणोवासगस्स अपञ्चश्वायं भवति, से मह्या तसकायाओ उत्रसंतस्त उबट्टियस्त पडिविरयस्स, जन्नं तुम्भे वा अन्नो वा एवं वदह-नस्थि णं से केइपरियाए जंसि समणोवासगस्स एगपाणा-M
+ अस्माकमित्येतन्मगवशे भागोपालानाप्रसिद्ध संस्कृत मेबोधार्यते, बदिशापि तथैवोबारितमिति " चित्रारमिमाः ।

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334