Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
-
-
___ भगवं च णं उदाहु संतेगतिया समणोवासगा भवंति, तेसिं च णं एवं वृत्तपुत्वं भवइ नो | | खल्लु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पवइत्तए, नो खलु वयं संचाएमो चाउद्दसट्रमुद्दिट्ठपुण्णमासिणीसु जात्र अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियसलेहणाझुसणाझुसिया भत्तपाणपडियाइक्खिया जाव कालं अणवखमाणा विहरिस्लामो, सवं पाणाइ. वायं पञ्चक्खाइस्सामो जाव सवं परिग्गरं पञ्चक्खाइस्तामोतिविहं तिविहेणं मा खलु मम अटाए । किंचि वि जाव आसंदीए पेढियाओ पच्चोरुहिता ते तहा कालगता किं वत्तवं सिया ? सम्म कालगता इति वत्तवं सिया, ते पाणा वि वुच्चंति जाव अयंपि भेदे से णो नेयाउए भवइ ।
व्याख्या-गौतमस्वाम्याह, तद्यथा 'सन्ति' विद्यन्ते 'एके' केचन श्रमणोपासका, तेषां चैतदुक्तपूर्व भवति, तथाहिखलु न सक्नुमो वयं प्रत्रज्यां गृहीतुं नापि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुं, वयं चापश्चिमया संलेखनाक्षपणया | क्षपितकायाः सन्तो भक्तपानं प्रत्यारन्याय 'कालं' दीर्घकालमनवकालमाणा विहरिभ्यामः । इदमुक्तपूर्व भवति, तद्यथा
न खलु वयं दीर्घकालं पोपधादिकं व्रतं पालयितुं समर्थाः, किन्तु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनासंलि. N खितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति, एतत्वत्रेणैव दर्शयति-"सव्वं पाणाइवाय 'मित्यादि।
M

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334