Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
संचाएमो मुंडा भविता अगाराओ अणगारियं पवइत्तए, वयं णं चाउदसटुमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पञ्चक्खाइस्सामो, एवं थूलगं मुसावायं थूलगं अदिन्नादाणं थूलगं मेहुणं थूलगं परिग्गह पञ्चश्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, माखनुभम अट्ठार किचिंवि करेह वा करावेह वा, तत्थ वि | पच्चक्खाइस्सामो, ते णं-अभोचा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चोरुहिता, ते तहा कालगता किं वत्तवं सिया ? सम्मं कालगतत्ति बत्तवं सिया, ते पाणा वि बुच्चंति ते तसा वि वुच्चंति ते महाकाया ते चिरद्वितीया ते बहुतरगा पाणा जहिं समणोवासगस्स सुप्पच्चक्खायं भवति, ते अप्पतरगा पाणा जेहिं समणोबासगस्स अप्पच्चक्खायं भवति, इति से महपाओ जण्णं तुब्भे वदह तं चेव, जाय अयंपि भेदे से णो णेयाउए भवति । __ व्याख्या-पुनरपि गौतमस्वाम्युदकं प्रतीदमाह, तथाहि-बहुभिः प्रकारखससद्भावः सम्माव्यते, ततश्वाशून्यस्तैः ।। संसारः, तदशून्यत्वे च [ननिर्विषयं श्रावकस्य प्रसवनिचिरूपं प्रत्याख्यानं, तदधुना बहुप्रकारत्रससम्भूत्याऽभून्यतां | | संसारस्य दर्शयति, भगवानाह-सन्ति एके केचन श्रमणोपासका भवन्ति, तेयां चेदमुक्तपूर्व भववि-सम्माम्यते श्रावकाणा

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334