Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 312
________________ तए ? णो तिणमटे समढे, से जे से जीवे जे परेणं नो कप्पइ संभुंजित्तए, से जे से जीवे आरेणं | कप्पइ संभुंजित्तए, से जे से जीवे जे इदाणिं णो कम्पति संभुंजित्तए, परेणं अस्समणे आरेणं समणे, इदाणिं अस्समणे, अस्लमणेणं सा नो कप्पति समणाणं निग्गंथाणं संभुंजित्तए, से पवमायाणह नियंठा! से एवमायाणियत्वं [सू० १०] व्याख्या-ते परिवाजकाः साधुत्वं प्राप्ताः सन्तः उपविशन्ति ? हन्त उपविशन्ति, को दोपः १ पुनस्तथाविधकर्मो. दयारसाधुमार्ग त्यक्त्वा गृहवासमझीकुर्वन्ति ? हन्त कुर्वन्ति, ततः मण्डल्यामूपवेशयितुं कल्पते ? निर्यन्या ऊचुः 'नो तिणढे समढे' इत्यादि सर्व सुगमम् । तात्पर्यार्थस्वयं पूर्व परियाजकादया सन्तोऽसम्भोग्याः साधूनां गृहीतश्रामण्याश्च साधूनां सम्मोग्याः संकृत्ताः, पुनः प्रव्रज्यात्यागादसम्भोग्या इत्येवं पर्यायान्यथात्वं प्रसस्थावराणामप्यायोजनीयमिति । यदा सः स्थावरेत्पमस्तदा स्थावर एव, न त्रसः, यदा पूर्व त्रसोऽभूत्तदा तस्य वधः प्रत्याख्यातोऽभव श्रावकेण, यदा स एव सः स्थावरतयोत्पमस्तदान प्रत्याख्यानं स्थावरघाते, यदा पुनः स्थावरकायानित्य सोऽजनि बदा पुनः प्रत्याख्यानमिति, तदेवं निर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारं कर्तुकाम आह भगवं चणं उदाहु संतेगतिया समणोवासगा भवति, तेसिं चणं एवं वृत्तपुवं भवइ नो खलु वयं Pr

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334