Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 303
________________ | यान्ति, स्थावरादि नाम च तत्राभ्युपगतं भवति, अपराण्यांप तत्सहचरितानि सर्वात्मना सत्वं परित्यज्य स्थावरत्वेनोदयं IA | यान्ति इति, एवं व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतकमकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रत भङ्ग ? इति । किश्चान्यत् 'थाचराउयं च ण 'मित्यादि, यदा तदपि स्थावगयुष्क परिक्षीणं भवति [ तथा ] स्थावरकायस्थितिच, मा जघन्यतोऽन्तहर्च मुत्कृष्टतोऽनन्तकालमसङ्खयेयपुद्गलपगवा इति, ततस्तत्कायस्थितेरमात्रात्तदायक परित्यज्य भ्यः | पारलौकिकत्वेन स्थावरकायस्थितेरभावाप्रसत्वेन प्रत्यायान्ति । 'से पाणा वि बुचंति ' ते ममम्मारकतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया प्राणा अप्युच्यन्ते, त्रमा अप्युच्यन्ते, ते महाकाया योजनलक्षप्रमाणवार्षिकुवगाव, तथा | | चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुकसद्भावात् । ततखमपर्यायव्यवस्थिताना मेव प्रत्याख्यान - तेन गृहीत, न तु स्थावरकायच्यवस्थितानामपीति, यस्तु नागरिकदृष्टान्तो भवतोपन्यस्तोऽसावपि दृष्टान्तदान्तिकयो। रसाम्यारकेवलं भवतोऽनुपासितगुरुकूलवासित्वमाविष्करोति, तथाहि-नगरधर्युक्तो नागरिका, स च मया न हन्तथयः, इति प्रतिज्ञा गृहीत्वा यदा तमेव व्यापादयति बहिःस्थितं पर्यायापनं तदा तस्य किल व्रतम इति मवतः पञ्चः, स च न घटते, यतो-यो हि नगरधम्मरुपेतः स बहिःस्थितोऽपि नागरिक एव, अतः पर्यायापम इत्येतद्विशेषणं नोपपद्यते । अथ सामस्त्वेन परित्यज्य नगरधानसौ वर्चते ? ततस्तमेवेत्येतद्विशेषणं नोपपद्यते, तदेवमत्र प्रसः सर्वात्मना असत्वं ।। Nपरित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापनत्वात्रस एवासौ न भवति, [य]या-नागरिक M पत्यो प्रविष्टस्तद्धम्मोपेतत्तापूर्वधर्मपरित्यागानागरिक प्रवासी न भवति । पुनरप्यन्यथोदका पूर्वपक्षमारचयितुमाह

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334