Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 306
________________ (इवा)ए वि दंडे निक्खित्ते, अयंपि भेदे से नो णेआउए भवति । [ सू०९] ___ व्याख्या-गौतम उदकं पेढालपुत्र प्रत्यवादी-नो खलु आयुष्मन् उदक ! अस्माकं सम्बन्धिना वक्तधेन एतदस्ति, M यत्सर्वेऽपि प्रसाः स्थावरत्वेन प्रत्यायान्ति स्थावराः सर्वेऽपि त्रसत्वेन प्रत्यायान्ति नैतदस्मद्वक्तव्यतायामस्ति, तथाहि-नैतद्भूतं । न च भवति न कदाचिद्भविष्यति, यदुन सर्वेऽपि स्थानियतया मात्र प्रतिपद्यन्ते, स्थायराणामानन्त्यामानां पा. संख्येयत्वेन तदाधारस्वानुपपत्तिःx तथा प्रसा अपि मऽपि न स्थावरत्वं प्रतिपना न प्रतिपद्यन्ते नापि प्रतिषत्स्यन्ते, इदमुक्तं | भवति-यद्यपि विवक्षित कालवर्तिनखसाः कालपर्यायण स्थावरकायत्वेन यास्यन्ति तथाप्यपरापरत्रसोत्पच्या सत्राला त्यनुच्छेदाम्न कदाचिदपि त्रसकाय शून्यः संसारो भवतीति सर्वथा नियुक्तिकं भवद्वचः। भवदीयं पशुं भवदभिप्रायेणेव 2 निराक्रियते तदेव पराभिप्रायेण परिहरति-अस्त्यमा पर्यायः, स चाय-भवदभिप्रायेण यदा सर्वेऽपि स्थावरानसत्वं प्रति. पद्यन्ते यस्मिन् पर्याये-वस्थाविशेरे श्रमणोपासकस्य कुतत्रमाणातिपातनिवृत्तेः सतनसत्वेन [च] भवदम्युपगमेन सर्वप्राणिनामुत्पचेस्तैश्च सर्वप्राणिभिनसत्वेन भौ-रुत्पत्रैः करणभूतस्तेषु [वा] विषयभूतेषु दण्डो 'निक्षिप्तः' परित्यक्तः । इदमुक्त भवति-यदा सर्वेऽपि स्थावरा भवदभिप्रायेण सत्येनोत्पद्यन्ते नदा सर्वप्राणविषयं प्रत्याख्यानं श्रमयोपासकस्य भवतीति । एतदेव प्रसर्वक दर्शयितुमाह-कस्स णं तं हे ?' इत्यादि सुगम, यावत्तमकाये समुत्पवानां स्थावराणां स्थान मेव - - - - ४ अनन्ताः स्थावरा असंख्यातानां प्रसानां मध्ये क समान्ति !।

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334