Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
दवात्य-मपाताई, तत्र विरतिसद्भावात् । ते च सा नारकतिर्यनरामरगतिभाजः सामान्य संज्ञया प्राणिनोऽप्यभिधीयन्ते | । विशेषसंज्ञया त्रसा[अपि अभिधीयन्त तथा महाकाया, क्रियशरोरस्य योजनलवप्रमाणत्वादिति । तथा चिरस्थितिकात्रयः | विंशत्सागरोपमपरिमाणवाद्भरस्थिते, तथाच] प्राणिनो बहुतमाः यैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्य । तेन प्रत्याख्याना । मायो सस्थायरामा असरवेलोपतातस्तेऽल्पतरकाः प्राणिनो, यः श्रावकस्य अप्रत्याख्यान भवति । इदमुक्तं भवति-अपशब्दस्याभावानिवान्न सन्त्येव ते येवप्रत्याख्यानमिति । इत्येवं पूर्वोक्तया नीत्या 'से' वस्य श्रमणोपासकस्य महतवसकायादपशान्तस्योपरतस्थ प्रतिविरतस्य सतः सुप्रत्यारूपातं भवतीति । तदेवं व्यवस्थिते 'ण' मिति वाक्यालङ्कारे, यद्यूयं वदथ अन्यो वा कश्चित् , यथा-नास्ति कोऽपि पर्यायो यत्र श्रावस्य प्राणातिपात. प्रत्याख्यानं भवति, अपमपि भवत्पशो नो नैयायिको-न युक्त इत्यर्थः। अथ श्रीगौतमलमानां स्थावरपर्यायापमानां व्यापादनेऽपि न व्रतभङ्गो भवतीत्यस्यार्थस्य प्रसिद्धये दृष्टान्तत्रयमाह
भगवं च णं उदाहु नियंठा खलु पुच्छियवा-आउसंतो नियंठा! इह खलु संतेगतिया मणुस्सा भवंति, तेसिं च णं एवं वृत्तपुत्वं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पवइया, एएसि च णं आमरणंताए दंडे निखित्ते, जे इमे अगारमावसंति एतेसि णं आमरणंताए दंडे नो निखित्ते, केई च णं ( केचित् ) समणा जाव वासाई चउपंचमाई छद्दसमाणि अप्पयरो वा भुजयरो वा दे ।

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334