Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 309
________________ 'तं ' गृहस्थं व्यापादयतः किं व्रतमङ्गो भवेद्रुत नेति । ततस्ते निर्मन्था आहुर्न व्रतमङ्ग इति । एवमेव श्रमणोपासकस्यापि त्रसेषु दण्डो निक्षिप्तो न स्थावरेध्विति, अवस्रसं स्थावरपर्यावापनं व्यापादयतस्तत्प्रत्याख्यानमङ्गो न भवतीति । साम्प्रतं द्वितीयं दृष्टान्तं दर्शयितुकाम आह भगवं च णं उदाहु-नियंठा खल्लु पुच्छियवा - आउसंतो नियंठा ! [ इह ] खलु गाहावई वा गाहावइपुत्तो वा तहष्पगारेहिं कुलेहिं आगम्म धम्मसवणवत्तियं उवसंकमेज्जा ? हंता उवसंकमेजा, तेर्सि चणं तहष्पगाराणं धम्मे आइक्खियवे ? हंता आइक्खियवे, किं ते तहप्पगारं धम्मं सोचा निसम्म एवं वदेजा - इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं संसुद्धं नेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमगं निजाणमगं निवाणमग्गं अवितमसंदिद्धं सहदुक्खपहीणमग्गं, इत्थं ठिया जीवा सिज्यंति बुज्झंति मुच्चंति परिनिवायंति सब दुक्कखाणमंत करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा निसियामो तहा तुम्हामो तहा भुंजामो तहा भासामो तहा अब्भुमोतहा उट्ठाए उट्ठेमो ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामो ति वदेज्जा ? हंता एज्जा, किं ते तपगारा कप्पंति पञ्चावित्तए ? हंता कप्पंति, किं ते तपगारा कप्पंति मुंडावित्तए ?

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334