Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 301
________________ , कृतादरस्तत्पिताऽभूतानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्त्रापराधो द्वयोर्तिमोचनं पार्थिवान् तथाप्यवज्ञाप्रधानं नृपतिभवगम्य ततः पौरमइचरसमेतो राजानमेवं विश्वान् देव ! अस्माकमयं कुलञ्चयः समुपस्थितः तस्माच भवन्त एव प्राणायालं, अतः क्रियतामेकपुत्रविमोचनेन महाप्रसाद इति भणित्वा पादयोः सपौरमचमः पतितः, उतो राज्ञावि सञ्जातानुकम्पेन मुक्तस्तदेको ज्येष्ठपुत्र इति । तत्रमस्य दृष्टान्तस्य दार्शन्तिकयोजनेयं तद्यथा-माधुनाऽभ्युपगत सम्यग्दर्शनमरगम्य श्रावकमखिलप्राणातिपात विरतिग्रहणायाभ्यर्थितः परं श्रावकः पटुकायरक्षणेऽनमर्यतया चदा न सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौ राजा वणिजोऽत्यर्थं विलपतोऽपि न पडपि पुत्रान् मुमुक्षविनाऽपि पञ्चचतुखिद्विसंख्यानिति, तत एक विमोक्षणेनात्मानं कृतार्थमित्र मन्यमानः स्थितोऽसौ एवं साधोरपि श्रावकस्य यथाशक्ति वतं गृह्णनस्तदनुरूपमेवादानमविरुद्धं यथा च तस्य वणिजो न शेषपुत्रवधानुमतिलेशोऽप्यस्ति एवं साधोरपि न शेष प्राणिधानुमतिप्रत्ययजनितः कर्मबन्धो भवति, किं तर्हि ? यदेव व्रतं गृहीत्वा यानेव सम्मान् वादरान् सङ्कल्पजप्राणातिपातनिरुपा रक्षति तनिमित्तः कुशलानुबन्ध एवं इत्येतत्स्येनेच दर्शयितुमाह तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवति । [ सू० ७ ] व्याख्या -- त्रसेषु द्वीन्द्रियादि निहाय ' परित्यज्य श्रसेषु प्राणाविपाठविरतिं गृहीत्वेत्यर्थः, तदपि वसप्राणातिपातविरमणव्रतं तेषां देशविरतिघारिणां कुशलमेव भवति । पच प्रागभिहितं तद्यथा – वमेव व स्थानश्वर्याबां ?

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334