Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
+
>
देवमपि नः अस्मदीयोपदेापगमों भूतत्वविशेषणविशिष्टः पक्षः किं भवतां नैव नैयायिको न्यायोपपसो भवति । इदमुक्तं भवति भूतत्वविशेषणेन हि स्थावरोत्पन्नान् हिंसतोऽपि न प्रतिज्ञाऽतिचार इति । अपि च आयुष्मन् गौतम ! तुम्यमपि रोचते एवमेतद्यथा मया व्याख्यातं । एवमभिहितो गौतमः सद्वाचं सवाद वा तमुदकं पेढालपुत्रमेवं वक्ष्यमाणमवादीद्यथा
सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो ! उदगा ! नो खलु अहं एवं एवं रोयति, जे ते समणा वा माहना वा एवमाइक्खति जान परुर्विति, नो खलु ते समणा वा निग्गंथा वा भासं भासांत, अणुतात्रियं खलु ते भासं भासति ।
व्याख्या -- आयुष्मन् उदक ! नो खलु अस्मभ्यमेतदेवं यद्यथा स्वयोच्यते, तद्रोचते, इदमुक्तं भवति-यदिदं श्रमकायविरतौ भूतत्वविशेषणं क्रियते तनिरर्थकतयाऽस्मभ्यं न रोचत इति । तदेवं व्यवस्थिते भो उदक! ये ते श्रमणाः वा ब्राह्मणा वा एवं भृतशब्दविशेषणत्वेन प्रत्याख्यानमात्रचते परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानं स्वतः कुर्वन्त स्तत्कारयन्तश्चैवमिति सविशेषणं प्रत्याख्यानं भाषन्ते, एवमेव सामान्येन प्ररूपयन्तो न खलु ते श्रपणा वा निर्ग्रन्था वा यथार्थी भाषां भाषन्ते, अपि तु अनुवापिकां मात्रां भाषन्ते, अन्यथाप्ररूपणे श्रोतुरनुतापो भवति, तेनानुताविकेत्युच्यते । तथा पुनरपि तेषां सविशेषणप्रत्याख्यानत्रतामुल्वण ( प्रकट ) दोषपाद -

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334