Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
व्याख्या - नागरिकदृष्टान्तेन त्रयमेव स्थावरत्वेनायातं व्यापादयतोऽवश्यं प्रतिज्ञामङ्गः, यतस्तत एव मदुक्कया [क्ष्यमाण] नीत्या प्रत्याख्यानं कुर्वतां सुप्रत्यारूपानं भवति । एवमेव च प्रत्याख्यायां सुरत्याख्यातं भवति, एवं च प्रत्याख्यानं कुर्वन्तः कारयन्तश्च नातिचरन्ति स्त्रीयां प्रतिज्ञामित्येतदर्शयितुमाह
नन्नत्थ अभिओगेणं गाहावई वोरग्गहणविमोक्षणयाए तलभूतेहिं पाणेहिं निहाय दंड, एवमेव सइ भासाए परकमे बिजमाणे जे ते कोहा का लोहा वा परं पञ्चकखाविति अपि नो उसे भे किं णेयाउए भवति ? अवियाई आउसो गोयमा ! तुम्भषि एवं रोयति ? । [सू० ५ ]
व्याख्या तत्र गृहपतिः प्रत्याख्यानमेवं गृह्णाति तद्यथा--त्रमभूतेषु वर्त्तमानकाले त्रयत्वेनोत्पश्रेषु ' दण्ड: ' प्राप्यु मस्त निहाय - परित्यज्य प्रत्याख्यानं करोति, वtिs भूतत्वविशेषणात्स्यावर पर्यायानवधेऽपि न प्रत्याख्यानमङ्गः, गृहपतिचौर विमोक्षणन्यायेन, एतदपि युक्तमेव सभ्यमुकं तदेतदपि श्रमकाये भूतत्वविशेषणमम्युपमम्पत एतदम्प गमे हि पथा क्षीरविकृतिप्रत्याख्यायिनो दावे मक्षणेऽपि न प्रतिज्ञाविलोपस्तथा भूताः सदा न इन्तव्या इत्येवं प्रतिज्ञानतः स्थावर हिंसायामपि न प्रत्याख्यानासिवाः, तदेवं विद्यमाने सति भाषायाः प्रत्याख्यानवाचः ' पराक्रमे ' भूतविशेषणाद्दोष परिहारसामध्ये एवं पूर्वोकया नीत्या सति दोषपरिहरणोपाये ये कंचन क्रोधाद्रा लोमाद्वा ' परं श्रावकादिकं भूतशब्दनिर्विशेषणमेव प्रत्याख्यापयन्ति तेषामेवं प्रत्याख्यानं ददतां मृषावादशे भवति गृहतां चावश्यंभावी व्रतलोप इति,

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334