Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 293
________________ व्याख्या-सांसारिकाः खलु 'प्राणा' अन्तः स्थावराय पश्चापि प्राणिना सन्तोऽपि तथाविधकर्मोदयात्रपतया' असत्वेन 'प्रत्यापान्ति ' उत्पद्यन्ते, तथा प्रसा अपि स्थावस्तयोत्पद्यन्ते, एवं च परस्परगमने व्यवस्थिते सत्यवश्यम्भावी प्रतिज्ञाविलोपस्तथाहि-नागरिको मया न हन्तव्य एवम्भूना प्रतित्रा येन गृहीता स यदा बहिरारामादी व्यवस्थितं नागरिक व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञालोपः १ एवमत्रापि येन सरधनिवृत्तिः कृता स यदा तमेव वसं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किं तस्य न भवेत्प्रतिज्ञाभागः १ अपि तु भवत्येवेत्यर्थः । एवमपि स्थावरकाये समुत्पन्नानां त्रसानां यदि तथाभूत किश्चिदसाधारणं लिङ्गं स्शततस्ते प्रमाः स्थावरत्वेऽप्युत्पन्नाः शान्ले परिहत्त, न च तदस्तीत्येतदर्शयितुमाह- थायरकाचाओ' इत्यादि, स्थावर कायाप्रविमुपमाना:-स्थावरकायायुगा विग्रमूक्तास्त(योग्यैथ) अपरैः कर्मभिः सर्वात्मना त्रसकाये समुत्पद्यन्ते, तथा त्रमकायादपि सर्वात्मना विप्रध्यमानाः (तस्कर्मभिः) स्थावरकाये समुल. द्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभावात्प्रतिज्ञालोप इत्येतत्वेष दर्शयति 'तेमि च ण ' मित्यादि, तेषां-त्रमानां स्थावस्काये समुत्पन्नानां गृहीतत्रमप्रागातिरानविस्तः श्रामस्याप्यारमप्रवृत्तत्वेनैतन्त्रमा स्थावरा] ख्यं स्थानं घात्यं भवति, पतः स्थावरवधादनिवृत्तवम स्थावरोत्पनं घातपति, एवं कृतामात्यारूपानस्य श्रावकस्य प्रतिज्ञामङ्गः स्यात् । एवं पहं पच्चखंताणं सुप्पचक्खायं भवइ, एवं पहं पञ्चक्खावेमाणाणं सुप्पचक्खावियं भवइ, एवं ते परं पञ्चक्खावेमाणा नाइयरंति सयं पइन्न ।

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334