________________
व्याख्या-सांसारिकाः खलु 'प्राणा' अन्तः स्थावराय पश्चापि प्राणिना सन्तोऽपि तथाविधकर्मोदयात्रपतया' असत्वेन 'प्रत्यापान्ति ' उत्पद्यन्ते, तथा प्रसा अपि स्थावस्तयोत्पद्यन्ते, एवं च परस्परगमने व्यवस्थिते सत्यवश्यम्भावी प्रतिज्ञाविलोपस्तथाहि-नागरिको मया न हन्तव्य एवम्भूना प्रतित्रा येन गृहीता स यदा बहिरारामादी व्यवस्थितं नागरिक व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञालोपः १ एवमत्रापि येन सरधनिवृत्तिः कृता स यदा तमेव वसं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किं तस्य न भवेत्प्रतिज्ञाभागः १ अपि तु भवत्येवेत्यर्थः । एवमपि स्थावरकाये समुत्पन्नानां त्रसानां यदि तथाभूत किश्चिदसाधारणं लिङ्गं स्शततस्ते प्रमाः स्थावरत्वेऽप्युत्पन्नाः शान्ले परिहत्त, न च तदस्तीत्येतदर्शयितुमाह- थायरकाचाओ' इत्यादि, स्थावर कायाप्रविमुपमाना:-स्थावरकायायुगा विग्रमूक्तास्त(योग्यैथ) अपरैः कर्मभिः सर्वात्मना त्रसकाये समुत्पद्यन्ते, तथा त्रमकायादपि सर्वात्मना विप्रध्यमानाः (तस्कर्मभिः) स्थावरकाये समुल. द्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभावात्प्रतिज्ञालोप इत्येतत्वेष दर्शयति 'तेमि च ण ' मित्यादि, तेषां-त्रमानां स्थावस्काये समुत्पन्नानां गृहीतत्रमप्रागातिरानविस्तः श्रामस्याप्यारमप्रवृत्तत्वेनैतन्त्रमा स्थावरा] ख्यं स्थानं घात्यं भवति, पतः स्थावरवधादनिवृत्तवम स्थावरोत्पनं घातपति, एवं कृतामात्यारूपानस्य श्रावकस्य प्रतिज्ञामङ्गः स्यात् ।
एवं पहं पच्चखंताणं सुप्पचक्खायं भवइ, एवं पहं पञ्चक्खावेमाणाणं सुप्पचक्खावियं भवइ, एवं ते परं पञ्चक्खावेमाणा नाइयरंति सयं पइन्न ।