SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ 1 श्रमणोपासकमुपसम्प-नियमायोस्थित मेवं प्रत्याख्यापयन्ति' प्रत्याख्यानं कारयन्ति-स्थूलेषु प्राणिषु ' दण्डं ' विनाशं परित्यज्य प्राणातिपातनिवृतिं कुर्वन्ति एतावता स्थूलप्राणातिपातनिवृति कुर्वन्ति, अन्यत्र राजाद्यभियोगेन यः प्राभ्युपघात न तत्र निवृत्तिरिति, राजाद्यभियोगं त्रिना स्थूलप्राणिवधनिवृत्तिः परमन्येषां स्थूलव्यतिरिक्तानां प्राणिनां वधानुमतिप्रत्ययो दोषः स्यात् । एतावता त्रसप्राणित्रधनिवृत्तौ कृतायामन्येषां प्राणिनामनुमतिदोषो लगतीति भावः, इत्याश [कावानाद]]ङ्कां ज्ञात्वा ग्राह [' गाहाव' इत्यादि, ] अस्य चार्थमुत्तरत्राविर्भावयिष्यामः - अग्रे कथयिष्यामः । एवं ह्र 'मित्यादि, एवमेव त्रम प्राणिविशेषणत्वेनापरत्रसभूतविशेषणरहितत्वेन प्रत्याख्यातं गृह्णतां भावकाणां दुष्प्रत्याख्यातं भवति, प्रत्याख्यानभङ्गपद्भावात् प्रत्याख्यापयितामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति, किमिति ? अत आह— एवं ते साधवः प्रत्या रूपानं कारयन्तः श्रावकाय प्रत्याख्यानं गृहन्तः स्वां प्रतिज्ञामतिचरन्ति - अतिलक्ष्यन्ति, एवं कुर्वतामेवं च कारयतां प्रत्याख्यानं भज्यते । + कस्स णं तं हे ' केन कारणेन प्रतिज्ञामविचरन्ति प्रतिज्ञामो भवति ? उद(क)य उवाच संसारिया खलु पाणा, थावरा विपाणा तसत्ताए पञ्चायति तसा विपाणा थावरचाए पञ्चायति, थावरकायाओ विष्पमुच्चमाणा तसकायांस उबवज्जंति तसकायाओ विमुञ्चमाणा थावर कार्यसि उवज्जति । तेसिं चणं यावर कार्यसि उवचन्नाणं ठाणमेयं धत्तं । [ सू० ४]
SR No.090470
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherMotichand Maganchand Choksi
Publication Year1962
Total Pages334
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy