________________
आउसो! सोचा निसम्म जाणिस्तामो । सवायं उदए पेढालपुत्वे भगवं गोयम एवं वयासी
व्याख्या-आयुष्मन् गौतम ! ' अस्ति' विद्यते मम कश्रिप्रदेशा-प्रभा पृष्टव्यः, तत्र सन्देवान, तं च प्रदेश मम । यथाश्रुतं भवता यथा च भगवता सन्दर्शितं तथैव मम- व्यागृणीहि' प्रतिपादय एवं पृथः, स चायं भगवान् सवाद चा शोमनमारतीकं वा प्रश्नं पृष्टस्तमुदकं पेढालपुत्रमेवमादीत्तद्यथा-अपि चायुष्मन्नुदक । 'श्रुत्वा' भवदीयं प्रश्नं निश्चम्य-पावधार्य च गुणहोपविचारणतः सम्यगई सास्। नदुन्यतां विश्रब्धं भवता स्वामिप्रायः। सवादसुद( क )य: पेढालपुत्रो मंगवन्तं गौतममेवमवादीत्तद्यथा---
आउसो गोयमा! अस्थि खल्लु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पत्रयणं पवNयमाणा गाहावर्ति समणोवासगं उपसंपन्नं एवं पञ्चक्खारिति-णण्णत्थ अभिओएणं, गाहावती
चोरग्गहणविमोक्खणताए तसेहिं पाणेहि निहाय दंडं । एवं हूं पञ्चक्खंताणं दुप्पचक्खायं भवइ। एवं हं पञ्चक्खावेमाणाणं दुप्पचक्खावियं भवइ । एवं ते परं पञ्चक्खावेमाणा अतियरंति सयं। पतिण्णं, कस्स णं तं हेउं ?।।
व्याख्या-भो गौतम ! अस्तीति-विद्यन्ते सन्ति कुमारपुत्रा नाम निर्गन्या युष्मदीयं प्रवचनं प्रवदन्तस्तद्यथा-गृहपनि