________________
NI सेसदवियानामं उदगसाला होत्था। अणेगखंभसयसंनिविट्ठा पासादीया जाव पडिरूबा, तीसे गं | सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसीभाए एस्थ णं हस्थिजामे नाम वणसंडे होत्था,
किण्हे वएणओ वणसंडस्स [सू०३] ___व्याख्या-शेषद्रव्याभिधाना-गृहोपयुक्त शेषद्रव्येण कृता, एवंविधा — उदकशाला' पानीयशाला 'तुस्य ' लेपस्य गाथायतेरासीन ।
तस्सि च णं गिहपदेसंसि भयवं गोयमे विहरति, भगवं च णं अहे आरामंसि । अहे णं उदए पेढालपुत्ते भगवं]पासावञ्चिजे नियंठे मेतज्जे गोतेणं, जेणेव भगवं गोयमे तेणेव उवागच्छति, उवागच्छित्ता भयवं गोयम एवं वयासी___ व्याख्या-सुगमैवेति । भगवान् श्रीगौतमः साधुभिः परिवृतस्तस्मिन् वनपण्डे स्थित आसीत् । स उदको गौतमस्वामिसमीपं समागत्य भगवन्तमेवमवादी
आउसंतो गोयमा ! अस्थि खलु मे केइ पएसे पुच्छियवे, तं च मे आउसो! अहासुयं अहादरिसियं मे वियागरेजाहि सवायं । भयवं गोयमे उदयं पेढालपुत्तं एवं वयासी-अवियाई
न