Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 291
________________ आउसो! सोचा निसम्म जाणिस्तामो । सवायं उदए पेढालपुत्वे भगवं गोयम एवं वयासी व्याख्या-आयुष्मन् गौतम ! ' अस्ति' विद्यते मम कश्रिप्रदेशा-प्रभा पृष्टव्यः, तत्र सन्देवान, तं च प्रदेश मम । यथाश्रुतं भवता यथा च भगवता सन्दर्शितं तथैव मम- व्यागृणीहि' प्रतिपादय एवं पृथः, स चायं भगवान् सवाद चा शोमनमारतीकं वा प्रश्नं पृष्टस्तमुदकं पेढालपुत्रमेवमादीत्तद्यथा-अपि चायुष्मन्नुदक । 'श्रुत्वा' भवदीयं प्रश्नं निश्चम्य-पावधार्य च गुणहोपविचारणतः सम्यगई सास्। नदुन्यतां विश्रब्धं भवता स्वामिप्रायः। सवादसुद( क )य: पेढालपुत्रो मंगवन्तं गौतममेवमवादीत्तद्यथा--- आउसो गोयमा! अस्थि खल्लु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पत्रयणं पवNयमाणा गाहावर्ति समणोवासगं उपसंपन्नं एवं पञ्चक्खारिति-णण्णत्थ अभिओएणं, गाहावती चोरग्गहणविमोक्खणताए तसेहिं पाणेहि निहाय दंडं । एवं हूं पञ्चक्खंताणं दुप्पचक्खायं भवइ। एवं हं पञ्चक्खावेमाणाणं दुप्पचक्खावियं भवइ । एवं ते परं पञ्चक्खावेमाणा अतियरंति सयं। पतिण्णं, कस्स णं तं हेउं ?।। व्याख्या-भो गौतम ! अस्तीति-विद्यन्ते सन्ति कुमारपुत्रा नाम निर्गन्या युष्मदीयं प्रवचनं प्रवदन्तस्तद्यथा-गृहपनि

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334