Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 289
________________ + अपरिभूए । से गं लेवे नाम गाहावई समणोवासए आवि होत्था । अभिगयजीवाजीवे जाव विहरइ । [निग्गंथे पावयणे निस्संकिए निकंखिए निवितिगिच्छे लट्ठ गहियढे पुच्छियढे | विणिच्छियढे अभिगहियट्टे अट्रिमिनापेमाणुगगरने, शरामाउसो । निग्गंथे पावयणे अयं अद्वे ENM अयं परमटे सेसे अणटे, उस्लियफलिहे अप्पाव(अवंगु)यदुवारे चियत्तंतेउरप्पवेसे चाउद्दसऽट्ठमु.।। | विठ्ठपुण्णमासीणीसु पडिपुषणं पोसह सम्मं अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहूर्हि सीलबयगुणविरमणपञ्चक्खाणपोसहोववासहि | अप्पाणं भावेमाणे एवं च णं विहरइ ॥ सू० २] तस्स णं लेवस्स गाहावइस्स तीए नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिसीभाए एत्थ णं + 'जाब ' इत्यत्र “ विच्छिन्नविपूलभवणसयणासजवायचाहणाहण्ये बहुधणबहुजातरूवरजते आओगपओगसंपउने यिच्छवियपउरभत्तपाणे बहुदासीदासगोमहिसमवेलमप्पभूते बहुजणस्स " इति पाठः प्रत्यंतरे । x[ ] एतचिहान्तर्गतः पाठो नास्ति सर्वेधपि दीपिकादशेषु ।

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334