Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
नैतदुष्करं पदसौ वनहस्ती बन्धनान्मुक्त, अपि त्वेतदुदुष्करं यत्स्नेहपाशमोचनं । एतच प्राग्नियुक्तिगाथया दर्शितम् सायं" + न बुकरं षा णरपासमोवणं, गुयस्स मत्तस्स वर्णमि रायं । जहा उ वत्तावलिएण तंतुणा, सुदुकरं मे feat मोयणं ॥ १ ॥ एवमाकुमारी राजानं प्रतिबोध्य भगवदन्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्ति परनिर्भर आसाच के । भगवानपि तानि पञ्चापि शतानि प्रम्राज्य वच्छिष्यत्वेनोपनिन्ये इति गाथार्थः ॥ ५४ ॥
"
साम्प्रतं समस्ताध्ययनोपसंहारार्थमाह
बुद्धस्स आणाइ इमं समाहिं, अस्लि सुठिचा तिविद्देण ताई ।
तरिडं समुदं च महाभवोघं, आयाण बंधं समुदाहरिजा तिबेमि ॥ ५५ ॥
अद्दजं छ अज्झयणं समत्तं ।
व्याख्या—' बुद्ध ' अवततः सर्वज्ञो वर्द्धमानसामी, तस्याजया-तम मेने मं समाधिं सद्धम्मविलक्षण मवाप्याविमा सुष्ठु स्थित्वा मनोवाक्कायैश्व प्रणिहितेन्द्रियः स एवम्भूतः आत्मनः परेषां च ' त्रायी' त्राणशीलस्तायी वा + नरमेधरपात्तवारणस्य विमोचनं वने राजन् ! एतत्तु मे प्रतिभाति दुष्करं यच चत्रादितेन दन्तुरा मम प्रतिमोचनमिति "बृहति ।

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334