________________
नैतदुष्करं पदसौ वनहस्ती बन्धनान्मुक्त, अपि त्वेतदुदुष्करं यत्स्नेहपाशमोचनं । एतच प्राग्नियुक्तिगाथया दर्शितम् सायं" + न बुकरं षा णरपासमोवणं, गुयस्स मत्तस्स वर्णमि रायं । जहा उ वत्तावलिएण तंतुणा, सुदुकरं मे feat मोयणं ॥ १ ॥ एवमाकुमारी राजानं प्रतिबोध्य भगवदन्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्ति परनिर्भर आसाच के । भगवानपि तानि पञ्चापि शतानि प्रम्राज्य वच्छिष्यत्वेनोपनिन्ये इति गाथार्थः ॥ ५४ ॥
"
साम्प्रतं समस्ताध्ययनोपसंहारार्थमाह
बुद्धस्स आणाइ इमं समाहिं, अस्लि सुठिचा तिविद्देण ताई ।
तरिडं समुदं च महाभवोघं, आयाण बंधं समुदाहरिजा तिबेमि ॥ ५५ ॥
अद्दजं छ अज्झयणं समत्तं ।
व्याख्या—' बुद्ध ' अवततः सर्वज्ञो वर्द्धमानसामी, तस्याजया-तम मेने मं समाधिं सद्धम्मविलक्षण मवाप्याविमा सुष्ठु स्थित्वा मनोवाक्कायैश्व प्रणिहितेन्द्रियः स एवम्भूतः आत्मनः परेषां च ' त्रायी' त्राणशीलस्तायी वा + नरमेधरपात्तवारणस्य विमोचनं वने राजन् ! एतत्तु मे प्रतिभाति दुष्करं यच चत्रादितेन दन्तुरा मम प्रतिमोचनमिति "बृहति ।