Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi

View full book text
Previous | Next

Page 285
________________ संच्छरेणावि य एगमेगं, पाणं हणंता अणिअत्तदोसा | सेसाण जीवाण वहेण लग्गा सिया य थोवं गिहिणो वि तम्हा ॥ ५३ ॥ व्याख्या—क शाणितं मन्योनी जातिवावादनिवृत्तदोषास्ते भवन्ति एतावता धर्मबुद्ध्या शेषजीवरक्षार्थमेकैकं प्राणिनं मामपि प्राणिवधो लगत्येव, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायमुत्रवधपरायणानामतिदृष्टो भवति, साधून सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृश्वा गच्छतामीर्या [ समिति ]पमिवानां द्विचत्वारिंशदोष[ रहित ] माहारमन्वेषयतां लाभालाभसमवृतीनां कृत आशंसादोपः १ पिपीलिकादिसत्रोपघातो वा ? तथा ( यदि ) स्वोकसपत्रोपघातेन दोषाभावोऽभ्युपगम्यते तदा गृहस्था अपि आजीविकार्थमारम्भं कुर्वन्तः स्वक्षेत्रे आरम्भं कुर्वन्ति, न परत्र क्वापि, तेऽपि स्तोकजीववधकारिणोऽपर सर्व जन्तूनां क्षेत्रकालव्यवहितानां रक्षणाद गृहिणोऽपि निर्दोषा एव, स्तोकजीववधकारिणः प्रभूतसवरक्षकाः, ततस्तेऽपि भवदभिप्रायेण गृहस्था अपि दोषरहिता एवेति गाथार्थः ॥ ५३ ॥ साम्प्रतमार्द्रकुमारो हस्तितापसान् दूषयित्वा तदुपदेष्टारं दूषयितुमाह संवच्छरेणावि य एगमेगं, पाणं वदंता समणवतेसु । आवाहिते से पुरिले अणजे, नो तारिसे केवलिणो भवति ॥ ५४ ॥ व्याख्या - भो हस्तितापसाः । भवन्मते श्रमणवते व्यवस्थिताः सन्तः एकैकं संवत्सरेणापि ये मन्ति ये चोपदिशन्ति

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334