________________
संच्छरेणावि य एगमेगं, पाणं हणंता अणिअत्तदोसा |
सेसाण जीवाण वहेण लग्गा सिया य थोवं गिहिणो वि तम्हा ॥ ५३ ॥
व्याख्या—क शाणितं मन्योनी जातिवावादनिवृत्तदोषास्ते भवन्ति एतावता धर्मबुद्ध्या शेषजीवरक्षार्थमेकैकं प्राणिनं मामपि प्राणिवधो लगत्येव, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकायमुत्रवधपरायणानामतिदृष्टो भवति, साधून सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृश्वा गच्छतामीर्या [ समिति ]पमिवानां द्विचत्वारिंशदोष[ रहित ] माहारमन्वेषयतां लाभालाभसमवृतीनां कृत आशंसादोपः १ पिपीलिकादिसत्रोपघातो वा ? तथा ( यदि ) स्वोकसपत्रोपघातेन दोषाभावोऽभ्युपगम्यते तदा गृहस्था अपि आजीविकार्थमारम्भं कुर्वन्तः स्वक्षेत्रे आरम्भं कुर्वन्ति, न परत्र क्वापि, तेऽपि स्तोकजीववधकारिणोऽपर सर्व जन्तूनां क्षेत्रकालव्यवहितानां रक्षणाद गृहिणोऽपि निर्दोषा एव, स्तोकजीववधकारिणः प्रभूतसवरक्षकाः, ततस्तेऽपि भवदभिप्रायेण गृहस्था अपि दोषरहिता एवेति गाथार्थः ॥ ५३ ॥ साम्प्रतमार्द्रकुमारो हस्तितापसान् दूषयित्वा तदुपदेष्टारं दूषयितुमाह
संवच्छरेणावि य एगमेगं, पाणं वदंता समणवतेसु ।
आवाहिते से पुरिले अणजे, नो तारिसे केवलिणो भवति ॥ ५४ ॥
व्याख्या - भो हस्तितापसाः । भवन्मते श्रमणवते व्यवस्थिताः सन्तः एकैकं संवत्सरेणापि ये मन्ति ये चोपदिशन्ति