Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
ते ना, असत्कर्मानुष्ठामिलाइ तथा आत्मनः परेषां चाहितास्ते पुरुषाः केवलिनो न भवन्ति तथा एकदम प्राणिनः संवत्सरेणापि धाते येऽन्ये पिशिताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनश्यन्ति ते तैः प्राणिघातोपदेशकै दृष्टा, न च तैर्निश्वद्योपायो माधुकर्या वृच्या यो भवति स दृष्टः, अवस्ते न केवल मलिनो विशिष्टविवेकरहिताश्रेति । तदेवं हस्तितापसान्निराकृत्य भगवदन्तिकं गच्छन्तमार्द्रकुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलम्पाभित्र गृहीतः सर्वलक्षणसम्पूर्णो वनवस्ती समुत्पन्नतयाविधविवेकोऽचिन्तयत्, यथा- प्रवमाकुमारोऽयावाशेष वीर्थिको निष्प्रत्यूहं सर्वज्ञपादपद्मान्तिकं वन्दनाय व्रजति, ततोऽहमपि यद्यदताशेषबन्धनः स्यां तत एनं महापुरुषमा कुमारं प्रबुद्वतस्करपञ्चशतोपेतं तथा प्रबोधितानेकवादिगणसमन्वितं परमया भक्यैतदन्तिकं गत्वा बदामीत्येवं यावदसौ हस्ती कृतमकल्पस्वावस्त्रदत्त्र (टदितित्रु) टितसमस्वबन्धनः सन्नार्द्रकुमारं प्रति प्रदच कर्णेतालस्तथोर्द्ध प्रसारित दीर्घकरः प्रधावितः, तदनन्तरं लोकेन कृताहारवम कलकलेन पूत्कृतं यथा-धिक ! इतोऽयमाकुमारी महर्षिमहापुरुषस्तदेवं प्रलयन्तो लोका इवथेतथ प्रपलानाः असावपि वनहस्ती समागत्यार्द्रकुमारसमीपं भक्तिसम्मानतायता (मा) गोतमाङ्गो निभृत कर्णतालखि प्रदक्षिणीकृत्य निहितवरणीतलदन्ताग्रमामः स्पृष्टकशग्रतच्चरणयुगलः सुप्रणिहितमनाः प्रणिपत्य महर्षि वर भिमुखं यथाविति । तदेवमाकुमार तपोऽनुभावाद्बन्धनान्मुक्तं महागजमुपलभ्य सपौरजानपदः श्रेणिकराजस्व माईकुमारं महर्षिं तत्तपःप्रभावं चामिनन्य अभिवन्द्य च प्रोवाच भगवन् । आचर्यमिदं यदसौ वनइस्त्री वाघडो. च्छेद्याच्छृङ्खलाबन्धनाद्युष्मत्तपःप्रभावान्मुक्त इत्येवदतिदुष्करमित्येवमभिहिते आर्द्रकुमारः प्रत्याह-यो श्रेणिक महाराज !

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334