Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
तं भुंजमाणा पिसित पभूतं, नो उवलिप्पामो वयं रएणं ।
इच्चेवमाइंसु अणजधम्मा, अणारिया बाल रसेसु गिद्धा ॥ ३८॥ व्याख्या- तत् ' पिशितं शुक्रशोणितसम्भूतमनार्या इच भुआना आँप प्रभूतं तद्रजमा-पापेन कर्मणा न वयमुपलिप्यामहे इत्येवं बायोपेताः प्रोचुरनार्या 'बाला' विवेकरहिताः 'रसेषु 'मांसादिषु 'गृद्धाः' मूञ्छितात, इत्येतच तेषा महते अनायति गाथार्थः ॥ ३८ ॥ एतदेव दर्शयति
जे यावि मुंजति तहप्पगारं, सेवंति ते पावमजाणमाणा ।
मणं न एयं कुसला करिती, वाया वि एसा बुइया उ मिच्छा ॥ ३९॥ व्याख्या-ये चापि रसगारवगृक्षाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोस्भ्रमम्भूतं घृतलरणमरिचादिसंस्कृतं पित्रित NI सुअन्ने पापमजानाना निर्विवेकिनः सेवन्ते तदेवं महादोष मांस भक्षणमिति मत्वा यद्विधेयं तदर्शयति-तदेवम्भूतं मामाद
* " यदुरूं-हिमामूलममेध्यमास्पदमलं ध्यानस्य गैद्रस्य य-श्रीमत्सं रुधिराविलं छमिगृहं दुर्गन्धिप्याविलम् । शुक्रामुक्प्रभवं नितान्तमलिनं मद्भिः सदा निन्दितं, को मुळे नरकाय राक्षमसमो मांसं वदामगुहः॥ १॥ तथा-मांस मक्षयिताऽमुत्र, यस्य मांसमिहायहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥ २ ॥ (वधा)-योनि यस्य च मांससभयोः पश्यतान्तरम् | एकस्य क्षणिका तृप्ति-स्न्यः प्रागेवियज्यते ॥ ३॥" इति हर्ष.

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334