________________
तं भुंजमाणा पिसित पभूतं, नो उवलिप्पामो वयं रएणं ।
इच्चेवमाइंसु अणजधम्मा, अणारिया बाल रसेसु गिद्धा ॥ ३८॥ व्याख्या- तत् ' पिशितं शुक्रशोणितसम्भूतमनार्या इच भुआना आँप प्रभूतं तद्रजमा-पापेन कर्मणा न वयमुपलिप्यामहे इत्येवं बायोपेताः प्रोचुरनार्या 'बाला' विवेकरहिताः 'रसेषु 'मांसादिषु 'गृद्धाः' मूञ्छितात, इत्येतच तेषा महते अनायति गाथार्थः ॥ ३८ ॥ एतदेव दर्शयति
जे यावि मुंजति तहप्पगारं, सेवंति ते पावमजाणमाणा ।
मणं न एयं कुसला करिती, वाया वि एसा बुइया उ मिच्छा ॥ ३९॥ व्याख्या-ये चापि रसगारवगृक्षाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोस्भ्रमम्भूतं घृतलरणमरिचादिसंस्कृतं पित्रित NI सुअन्ने पापमजानाना निर्विवेकिनः सेवन्ते तदेवं महादोष मांस भक्षणमिति मत्वा यद्विधेयं तदर्शयति-तदेवम्भूतं मामाद
* " यदुरूं-हिमामूलममेध्यमास्पदमलं ध्यानस्य गैद्रस्य य-श्रीमत्सं रुधिराविलं छमिगृहं दुर्गन्धिप्याविलम् । शुक्रामुक्प्रभवं नितान्तमलिनं मद्भिः सदा निन्दितं, को मुळे नरकाय राक्षमसमो मांसं वदामगुहः॥ १॥ तथा-मांस मक्षयिताऽमुत्र, यस्य मांसमिहायहम् । एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः ॥ २ ॥ (वधा)-योनि यस्य च मांससभयोः पश्यतान्तरम् | एकस्य क्षणिका तृप्ति-स्न्यः प्रागेवियज्यते ॥ ३॥" इति हर्ष.