________________
नाभिलाषरूपं मनो ऽन्तःकरणं ' कुशला ' निपुणा न कुर्वन्ति, महापापहेतुत्वा [चदभिलाषा]न्मनो निवर्त्तपन्ती त्यर्थःX | बास्तां भक्षणं वागप्येषा " न मांस भक्षणे दो+ष० " इत्यादिका वाजयुक्ता महते पातकायेति मत्वा वचोऽपि न वाच्यमिति गाथार्थः || ३९ || न केवलं मांसादनमेव त्याज्यमन्यदपि सुमुक्षूणां परिहर्तव्यमिति दर्शयितुमाह
वाए, सावज्जदोसं परिवज्जयंता ।
तस्संकिणो इसिणो नायपुत्ता, उद्दिट्ठभत्तं परिवज्जयंति ॥ ४० ॥
व्याख्या - सर्वेषां जीवानां सुखाभिलाषिणां दुःखद्विषां न केवलं पञ्चेन्द्रियाणामेवेति सर्व ग्रहणं, 'दयार्थ ' दया. निमित्तं सावद्यारम्भं महासदोष मत्वा तं परिवर्जयन्तः [ तच्छकिनो-दोषशङ्किनः ] साधवो ज्ञातपुत्रीया महर्षयः ' उद्दिष्टं ' साधुदानाय कल्पितं यद्भक्तपानादिकं तत् परिवर्जयन्तीति गाश्रार्थः ॥ ४० ॥ किश्व-भूयाभिसंकाइ दुछमाणा, सवेसि पाणाण निहाय दंडं ।
तम्हा ण भुंजंति तहष्पगार, एसोऽणु धम्मो इह संजयाणं ॥ ४१ ॥
x" निवृत्तिस्तु महागुणाय, यदुक्तं श्रुत्वा दुःखपरम्परामत्तिघृणां मांसाशिन दुर्गविं, ये कुर्वन्ति शुभोदयेन विरति मांसादनस्यादरात् । सद्दीर्घायुरदूषितं गदरुवा सम्मान्य यास्यन्ति तं मध्येषूद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च ॥ १ ॥ " इति हर्ष० । + "बो, न मधे न च मैथुने प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ।। १ ।। "