________________
4
.
व्याख्या-'भूताभिशक्कया' भूतोपमईशङ्कया सावधमनुष्ठानं 'जुगुप्ममानाः' परिहरन्तस्तथा सर्वेषां प्राणिनां 'दण्डः' समुपतापस्तं 'नि[धाय हाय ' त्यक्तश सम्पगुस्थानेनोत्थाय सत्साधवो यतयस्ततो न भुञ्जन्ते तथाप्रकारमशुद्ध| जातीयमाहारमिति, एषोऽनुधम्मः इह प्रवचने संयतानां-यतीनां तीर्थंकराचरणादनु-पश्चादाचयत इत्यनुना विशेष्यते ], यथा तीर्थकरैनिदोषाहारग्रहणं कुन तथा तदनुसारिभिः माधुमिरपि तथैव विधेयं, यद्वाऽणुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव सुकुमारोऽयं धर्म इति गाथार्थः ॥ ४१ ॥ किश्चान्यत्
निग्गंथधम्ममि इमं समाहि, अस्सिं सुठिच्चा अणिहे चरेज्जा ।
बुद्धे मुणी सीलगुणोववेए, अचरथ ओत पाउणती सिलोगं ॥ ४२ ॥ व्याख्या-निर्ग्रन्थधर्मे-श्रुत चारिग्ररूपे क्षान्त्यादिक वा सर्वज्ञोके व्यवस्थितः 'इम' पूर्वोक्तं समाधिमनुप्राप्तोऽस्मिश्वाशुद्धाहारपरिहाररूपे समाधौ सुस्थि[त्वा]: ' अनिहो' मायारहितोऽस्नेहो वा साधुः संयमानुष्ठानं चरेत , तथा बुद्धोऽवगतचो 'मुनिः ' कालत्रयवेदी, तथा शीलेन क्रोधायुपशमरूपेण गुणैश्व-मूलीनरगुणभूतैरुपेनो-युक्तः इत्येवं गुण कलितोऽत्यर्थ संतोषत्मिका ' श्लाघां' प्रशंसा लो के लोकोत्तरे चावाप्नोति, तश चोक्तम्-" राजानं तृणतुल्यमेव मनुते शक्रेऽपि नैवादरः, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः। संसारान्तरवपीह लभते शं मुक्तवन्निभयः, सन्तोषात्पुरुषोऽमृतत्वमचिरायायात्सुरेन्द्रार्चितः ॥१॥” इत्यादि ।। ४२ 11
२२