________________
____ तदेवमाककुमार निराकृतगोशालकाजीवकबौद्धमतममिसमीक्ष्य साम्प्रतं द्विजातयः प्रोचुस्तद्यथा-भो आर्द्रककुमार ! | | शोभनमकारि भवता यदेते वेदबाह्ये द्वे अपि मते निरस्ते, तत्साम्प्रतमेतदप्याहनं वेदराम मेवातस्तदपि नाश्रयमाई |
भत्रद्विधानां, तथाहि-भवान् क्षत्रियः, क्षत्रियाणां च सर्ववर्णोनमा ब्राह्मणा एवोपास्याः, न शूद्राः, अतो यागादिविधिना व ब्राह्मणसेवैध युक्तिमतीत्येतत्प्रतिपादयन्नाह
सिणायगाणं तु दुवे सहस्से, जे भोयए णि[यए]लिए माहणाणं ।
ते पुन्नखंधं सुमहऽजणित्ता, भवंति देवा इति धेयवाओ ॥ ४३ ॥ __ व्याख्या-षट्कर्माभिरताः वेदाध्यापकाः शौचाचारपरतथा नित्यस्नायिनो ब्रह्मचारिणो द्विजाः स्नातका उच्यन्ते, । तेषां नित्यं सहस्रद्वयं ये भोजयेयुः कामिकाहारेण, ते सापार्जितपुण्यस्कन्धाः सन्तो देवाः स्वर्गनिवासिनो मवन्तीत्येवम्भूतो वेदचाद इति गाथार्थः ॥ ४३ ॥ अथाईक एतद्पयितुमाह
सिणायगाणं तु दुवे सहस्से, जे भोयए णि[यएतिए कुलालयाणं ।
से गच्छति लोल्लयसंपगाढे, तिवाहितावी णरगाभिसेवी ॥ ४४ ॥ ध्याख्या-स्नातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किम्भूतानां ? 'कुलालया:' मार्जास्तित्सदृशाः द्विजा:सातव्याः, यता-सावद्याहारवाञ्छया सर्वदा सर्वगृहेषु मार्जारा इस भ्रमन्ति, एवंविधानां निन्यजीविकाजीवनानां सहस्त्र