________________
IN द्वयं यो भोजयेत्सोऽसस्पात्रनिक्षिप्तदानस्तैः स्नातकैबिगः सह नरके बहुवेदने [गच्छति] एतावता त्रयस्त्रिंशत्सानरायनारको जायते इति गाथार्थः ॥ ४४ ॥ अपि च
दयावरं धम्म दुगुंछमाणे, वहावहं धम्म पसंसमाणे।।
एगंपि जे भोजयति असीलं, नियो णिसं जाति कोऽसुरेहि ? ॥ ४५ ॥ व्याख्या-[दयया वर]दयावरं धर्म 'जुगुप्समानो' निन्दन तथा 'वधात्मक' प्राण्युपमहत्मिकं धर्म प्रशंसन् एकमपि ! 'अशील' विरतिरहितं पट्कायोपमर्दैन यो भोजयेत् , एकमपि, किम्पुनः प्रभृतान् ? 'नृपो' राजाऽन्यो वा यः कश्चिन्मूढमति
र्धार्मिकमात्मानं मन्यमानः, स वराको निशे नित्यान्धकार वाभिमा-गरकमिस्त थाति, कुतस्तस्यासुरेवण्यघमदेवेषु । प्राप्तिरिति गाथार्थः ॥ ४५।।।
. तदेवमार्द्रकुमारं निराकृतब्राह्मणवाद भगवदन्तिकं गच्छन्तं दृष्ट्वा एकदण्डिनोऽन्तराल एवोचुस्तद्यथा-भो आईककुमार! | शोमनं कृतं भवता, यदेते सर्वारम्भप्रवृता गृहस्थाः शब्दादिविषयपरायणा मामाशिनो राक्षसकल्पा द्विजातयो निसकृताः, साम्प्रतमस्मसिद्धान्तं शृणु, श्रुत्वा चावधारय, अस्मत्मिद्धान्तमवसिद्धान्तयोर्न कोऽपि भेदोऽस्ति, इत्येतदर्शयितुमाइ
दुहओ वि धम्ममि समुट्ठियामो, अस्सि सुठिच्चा तह एसकालं । आयारसीले बुइएऽह णाणे, ण संपरायम्मि विसेसमस्थि ॥ १६ ॥