________________
व्याख्या-योऽयमस्मद्धम्मो मत्रदीयवाहतः स उभयरूपोऽपि कश्चित्सदृशः, यतः युष्माकं मते जीवास्तित्वे पुण्यपापबन्धमोक्षानामपि सद्भावः, अस्माकमपीस्थ मेवाऽस्ति । अस्माकमपि पश्च यमाः अहिंसाचाः, भवतां च त एव पश्च महा. व्रतरूपाः, तथेन्द्रियनोइन्द्रियनिगमोऽप्यावयोस्तुल्य एव, तदेवमुभयस्मिन्नपि धर्मे बहुममाने सम्पगुस्थानोस्थिता यं | वयं च तस्माद्धम्म सुष्टु स्थिताः, पूर्वस्मिन्काले बचैमाने एध्ये च यथागृहीतप्रतिज्ञानिाद्वारो, न पुनरये, यथावतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुश्चन्ति मोक्ष्यन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं, न फस्कल्ककुहकाजीवनरूपं, अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं, तच श्रुतज्ञानं केवलारूपं च, यथास्वमात्रयोदर्शने प्रसिद्धं, तथाप्राणिनो पत्र स्वकर्मभिर्धाम्यन्ते म 'मम्पराय: ' संसारस्तस्मिञ्चावयोर्न विशेषोऽस्तीति गाथार्थः ॥ ४६॥ पुनरप्येकदण्डिनः प्रोचुः
अवत्तरूवं पुरिसं महंत, सणातणं अक्खयमवयं च ।
ससु भूतेसु वि सबतो सो, चंदो व ताराहि समत्तरूवे ॥ १७ ॥ व्याख्या-'पुरुष' जीयं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, कथम्भूतं जीवं ? अमूर्तस्वादब्यक्तरूपं करचरण-13 शिरोनीवाद्यवयवतया न लक्ष्यते, तथा 'महान्तं ' लोकव्यापिनं तथा 'सनातनं ' शाश्वतं-द्रध्यार्थतया नित्यं, नाना-14 M] विधतिसम्मवेऽपि चैतन्य लक्षणात्मस्वरूपस्याप्रच्युतेस्तथा'ते' केनचित्रप्रदेशानां खण्डशः कर्तुमशक्पत्वात्तथा'ऽन्ययं'
-