________________
G
अनन्त नापि काले कालागि प्रदेशा ध्ययामावात् , तथा सर्वेषपि भूतेषु कायाकारपरिणतेषु प्रतिशरीरं । सर्वतः | सामस्त्याभिरंशत्वादमावात्मा सम्भवति, किमि[? कइ ? 'चन्द्र इन ' अशीव, ताराभिरश्विन्यादिभिर्नक्षत्रैर्यधा 'समस्वरूप:' सम्पूर्णः सम्बन्धहरयात्येक्रममावण्यात्मा प्रत्येक शरीरैः सह सम्पूर्ण सम्बन्धपगाति । तदेवमेकदण्डि | मिर्दानसाम्यापादनेन सामवादपूर्वकं स्वदर्भ नारोपणार्थ माद्रेककुमारोऽभिहितो, यतानि सम्पूर्णानि निरूपचरितानि पूर्वोक्तानि विशेषणानि धर्मसंमारयोविद्यन्ते स एव पक्ष मश्रुतिकेन समाश्रयितव्यो भवति, एतानि चास्मदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽते. अती भवताप्यमदीयमेव दर्शनमभ्युपगन्तव्यमिति गाथार्थः ॥ ४७॥ अथाईककुमारस्तदुचरदानायाह
एवं ण मिज्जति न संसरति, न माहणा खत्तिय वेस पेसा ।
कीडा य पक्खी य सरीसिवा य, नरा य सबै तह देवलोगा ॥ ४८॥ न्यारूपा-यदिवा प्राक्तनः श्लोकः 'अश्वत्तरूवामित्यादिको वेदान्तवाद्यात्माऽद्वैतमतेन व्याख्यातव्यस्तथाहि-ते एकमेवाव्यक्तं पुरुषमात्मानं महान्तमा का शमिव सर्वव्यापिने सनातन[मनन्त]मक्षयमव्ययं सर्वेष्वपि भूतेषु सर्वनः' सर्वात्मतयाऽसौ स्थित इत्येवमभ्युपगनयन्तो, यथा मर्यास्वपि तागस्वेक एव चन्द्रः सम्बन्धमुपधात्येवमपावपीति, अत्य चोचरदानायाह-'एव'मित्यादि-यथा भवनां दर्शने एकान्तेनैव नित्योऽविकारी चारमाऽम्पुपगम्यते इत्येवं पदार्थाः