________________
सर्वेऽपि नित्यास्तथा च सति कुतो बन्धमोशपद्भात ! बधामावाच न नारकतिर्यनरामरलक्षणचतुर्गतिकः संसारो, मोक्षाभावाच निरर्थक व्रतग्रहणं भरतां पश्चरात्रीपदिष्ट यमनियमप्रतिपत्तिथ, एवं च यदुच्यते माता-प्रथा 'आवयोस्तुल्यो धर्म' इति तयुक्तमुक्तं, यतो न कथञ्चिदारयोः साम्य, किश्व-सर्वव्यापित्वे सत्यात्मनो विकारित्वे चात्माद्वैते चाम्यु:18 पगम्यमाने नरकतिर्यनरामरभेदेन बालकुमारसुमगदुर्भमाचदरिद्रादिभेदेन वा न मोयेन्-न परिच्छिद्येस्न, नापि स्व. | कर्मप्रेरिता नानामतिषु संमरन्ति, सर्वव्यापित्वादे कत्याद्वा, तथा न ब्राह्मगा न क्षत्रिया न वैश्या न प्रेष्या न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तया राम सपि देवलोकाय नानामसिमेन न मिोरन्, अतो न सर्वव्याप्यात्मा तथा नाप्यात्माऽद्वैतवादो ज्यायान् , यतः प्रत्येक सुखदुःखानुभवः सापलम्यते, तथा शरीरलपर्यन्तमात्र एवात्मा, तत्रत्र तद्गुणवित्रानोपलब्धेरिति स्थित, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायी न भवति, असर्वत्रप्रणीतता, असर्वत्रप्रणीतत्वं चैकान्तपश्वसमाश्रयणादिति ॥ ४८॥ एवममर्वत्रस्य मार्गो द्रावने दोषमाविर्भावयन्नाइ--
लोयं अजाणितिह केवलेणं, कहति जे धम्ममजाणमाणा।
णासंति अप्पाण परं च नट्ठा, संसारघोरम्मि अणोरपारे ॥१९॥ व्याख्या-लोकं चतुर्दशरचनात्मक घराचर वा लोकमावा केवलेन' दिव्यज्ञानावभासेन 'इ' अस्मिन् । जगति ये तीथिका ' अजानाना ' अविद्वांसो धम्म दुर्मतिगमनमार्गार्गलाभूतं 'कथयन्ति ' प्रतिपादयन्ति ते स्वतो नष्टा