________________
अपरानपि नाशयन्ति, क ? 'घोरे' भयानके संसारसागरे 'अणोरपारे अमानवरमागविवर्जिते अनाद्यनन्ते, इत्येवम्भूते संसारार्णवे आत्मानं प्रक्षिपन्तीति गाथार्थः ॥ ४९ ॥
साम्प्रतं सम्यग्ज्ञानवतामुपदेष्टृणां गुणानाविर्मावियन्नाह -
लोयं विजाणंति केवलेणं, पुन्त्रेण नाणेण समाहिजुचा ।
धम्मं समतं च कति जे उ, तारंति अध्याण परं च तिष्णा ॥ ५० ॥
व्याख्या -- लोकं चतुर्दशरज्ज्वात्मकं केत्रलालोकेन केवलिनो विविध-सनेकप्रकारं जानन्ति इह जमति प्रकर्षेण 'जानाति प्रज्ञः पुण्यहेतुत्वाद्वा पुण्यं तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं वर्म चारित्ररूपं ये तु परहितैषिणः ' कपयन्ति' प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्थाः परं च तारयन्ति सदुपदेवदानव इति यथादेशकः - सम्यमार्ग आत्मानं परं च तदुपदेशवर्तिनं महाकान्ताराद्विवक्षित देशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्माने परं च संसारकान्ताराभिस्तारयन्तीति गाधार्थः ॥ ५० ॥ पुनरप्यार्द्रकुमार एवमाह -
जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया ।
उदाइतं तु समं मतीए, अहाउसो विष्परियासमेव ॥ ५१ ॥
व्याख्या- - अपरूपणमेवम्भूतं मति, तद्यथा- ये केचित्संसारान्तर्वर्चिनोऽशुम क्रमणोपपेताः - समन्विताः 'यर्दित'