________________
सिणा गाणं तु दुबे सहस्से, जे भोयए निइ[निय ] ए भिक्खुषाणं । असंजय लोहियपाणि से ऊ, नियच्छती गरिहमिहेव लोए ॥ ३६ ॥
व्याख्या--' स्नातकानां ' बौद्धभिक्षूणां नित्यं यः सहस्रद्वयं भोजयेदित्युक्तं प्राक् तस्य यो लामं चक्ति सोऽसंयतो 'लोहितपाणिः' रुधिरार्द्रपाणिरना इव 'निन्दां ' जुगुप्सापदवीं इहलोक एव निश्येन गच्छति परलोके चानार्थगम्यां गति गच्छति, एवं तावत्थावद्यानुष्ठानानुमन्तृणामात्र भूतानां दानं वरकन्याय केवलं न लाभायेति गाथार्थः || ३६॥ किञ्च - थूलं उरब्भं इद्द मारियाणं, उद्दिट्ठभत्तं च पगप्पइता |
तं लोणतेल्लेण उवक्खाडित्ता, सपिप्पलीयं पगरांत मंसं ॥ ३७ ॥
-
व्याख्या - 'स्थूल' महाकाय मुपचितमांसशोणितं 'उरभ्रं' ऊरणकं 'इह' शाक्यशासने भिक्षुकसवोदेशेन व्यापायघातयित्वा यथोद्दिष्टमक्तं च प्रकल्पयित्वा [विक्रर्थ्य वा तं ] उ तन्मांसं वा लवणतैलाभ्यामुपस्कृत्य पाचयित्वा सपिपली कं समरिचं अपरसँस्कारकद्रव्यसमन्वितं प्रकर्षेण मक्षणयोग्यं माँसं कुर्वन्तीति गाथार्थः ॥ ३७ ॥
सँस्कृत्य च यत्कुर्वन्ति तद्दर्शयितुमाह