Book Title: Agam 02 Ang 02 Sutrakrutang Sutra
Author(s): Buddhisagar
Publisher: Motichand Maganchand Choksi
View full book text
________________
पन्नं जहा वणिए उदयट्ठी, आयस्स हेउं पगति संगं ।
सओवमे समणे नायपुत्ते, इच्चेव मे होति मती वियका ॥ १९ ॥ व्याख्या-भो आर्द्रकुमार ! यथा कश्चिद्वणिक ' उदयार्थी' लाभार्थी 'पण्यं ' व्यवहारयोग्य माण्ड कर्परागुरुकस्तूरिकाऽम्बरादिकं मत्वा देशान्तरं विक्रीणाति, तथा ' आयस्य ' लाभस्य 'हेतोः' कारणान्महाजनमहं विधत्ते, तदु | पमोऽयमपि भवत्तीर्थकरः 'श्रमणो' जातपुत्रः इत्येवं में मतिर्मत्रति वितर्को-मीमांसा वेति गाथार्थः ॥ १९ ।। एवमुक्त गोशालकेन आईक आह-- __णवंण कुज्जा विहुणे पुराणं, चिच्चाऽमई ता[इ]य इ(?)साह एवं ।
प(ता)न्ना [एचो]त्रया बंभवतित्ति वुत्ता, तस्सोदयट्ठी समणे त्तिवेमि ॥ २०॥ ध्याख्या-भो गोशालक ! योऽयं वणिग्दृष्टान्तो दर्शितः, स किं सर्वतो देशतो वा सक्षा ? यदि देशवस्ततो न न . NI ( अस्माकं) क्षतिमावहति, यतो वणिग्यत्रैव लाभ पश्यति तत्रैव क्रियां व्यापारयति, न यथाकथश्चिदिति, एतावता | साधर्म्यमस्त्येव । अथ मर्वसाधयेण, तन्न युज्यते, यतो भगवान् विदितवेद्यतया साम्रानुष्ठानरहितो नवं कर्म न कुर्यात् ,
था निधूनय-त्यपनयति पुरातनं गोषमाहिकर्म बद्धं, तथा त्यक्त्वा 'अमति' विमति प्रायो' भगवान् ‘तायी या मोक्षं प्रति गमनशीलो भवतीति, एतावता च सन्दर्भण 'ब्रह्मणो' मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तं, तस्मिञ्चोक्ते तदर्थे व

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334