________________
पन्नं जहा वणिए उदयट्ठी, आयस्स हेउं पगति संगं ।
सओवमे समणे नायपुत्ते, इच्चेव मे होति मती वियका ॥ १९ ॥ व्याख्या-भो आर्द्रकुमार ! यथा कश्चिद्वणिक ' उदयार्थी' लाभार्थी 'पण्यं ' व्यवहारयोग्य माण्ड कर्परागुरुकस्तूरिकाऽम्बरादिकं मत्वा देशान्तरं विक्रीणाति, तथा ' आयस्य ' लाभस्य 'हेतोः' कारणान्महाजनमहं विधत्ते, तदु | पमोऽयमपि भवत्तीर्थकरः 'श्रमणो' जातपुत्रः इत्येवं में मतिर्मत्रति वितर्को-मीमांसा वेति गाथार्थः ॥ १९ ।। एवमुक्त गोशालकेन आईक आह-- __णवंण कुज्जा विहुणे पुराणं, चिच्चाऽमई ता[इ]य इ(?)साह एवं ।
प(ता)न्ना [एचो]त्रया बंभवतित्ति वुत्ता, तस्सोदयट्ठी समणे त्तिवेमि ॥ २०॥ ध्याख्या-भो गोशालक ! योऽयं वणिग्दृष्टान्तो दर्शितः, स किं सर्वतो देशतो वा सक्षा ? यदि देशवस्ततो न न . NI ( अस्माकं) क्षतिमावहति, यतो वणिग्यत्रैव लाभ पश्यति तत्रैव क्रियां व्यापारयति, न यथाकथश्चिदिति, एतावता | साधर्म्यमस्त्येव । अथ मर्वसाधयेण, तन्न युज्यते, यतो भगवान् विदितवेद्यतया साम्रानुष्ठानरहितो नवं कर्म न कुर्यात् ,
था निधूनय-त्यपनयति पुरातनं गोषमाहिकर्म बद्धं, तथा त्यक्त्वा 'अमति' विमति प्रायो' भगवान् ‘तायी या मोक्षं प्रति गमनशीलो भवतीति, एतावता च सन्दर्भण 'ब्रह्मणो' मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तं, तस्मिञ्चोक्ते तदर्थे व