________________
गंता व तस्था अदुवा अगंता, वियागरेजा समियासुपन्ने ।
अणारिया दंसणओ परित्ता, इति संकमाणो ण उवेति तत्थ ॥ १८ ॥ व्याख्या--स हिमगवान् परहित करतो गत्वाऽपि विनेयासन, अथवाऽध्यगत्वा यथा यथा मध्यसनोपकारो भवति तथा तथाऽईन्तो धर्मदेशनां विदधति । उपकारे सति गत्वाऽपि कथयन्ति, असति तु स्थिता अपि न कथयन्त्यतो न तेषां रागद्वेषसम्भव इति । केवलमाशुपज्ञा समतया चक्रवातंद्रनकादिषु [ पृष्टोऽjपृष्टो वा धम्म म्यागृणीयात् । “जहा पुण्णस्स कत्थहतहा तुच्छस्स कत्थइ" इति वचनान रामद्वेषवान, यस्पनरनार्यदेशमसौ न व्रजति तत्रेदमाह-अनार्याः । दर्शनतोऽपि 'परि' समन्तादिता' गताः-प्रश्रष्टा इति यावत् , तदेवमसौ भगवान् [तेषु] सम्पग्दर्शनमात्रमपि न भवतीत्या. शकमानस्तत्र न बजतीति । यदिवा विपरीतदर्शनाः साम्प्रतक्षिणो बनास्तेि हि वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते, न पारलोकिकमङ्गीकुर्वन्यतः सद्धर्मपराङ्मुखेषु तेषु भगवान याति, न पुनस्तद्वेषादिबुब्येति । यदुच्यते त्वया-यथाऽनेकशास्त्रविशारदगुटिकादिसिद्धविद्यासिद्धादितीथिकपराभवभयेन न तत्समाजे गच्छत्तीत्येतदपि पालप्रलपितप्रायं, पत:-सर्वत्रस्य भगवतः समस्तैः प्राचादुर्मुखमप्पवलोकयितुं न शक्यते, वादस्तु द्रोत्सादिन एवेत्यतः कृतस्तस्परामवः ? भगवास्तु केवलालोकेन यत्रैव स्वपरोपकारं पश्यति तत्रैव गत्वापि धर्मदेशनां विधते इति गाथार्थः ॥ १८ ॥
पुनरन्येन प्रकारेण गोशालक आह