________________
[ एतद्] [] गोशालकमतं परिहर्तुकाम आर्द्रक आह
गोकाकच्चा ण य बालकिञ्चा, रायाभिओगेण कुओ भएणं ।
aerat परिणं नवारि, म कामकिणिह आरियाणं ॥ १७ ॥
व्याख्या–मो गोशालक सहि भगवान् प्रेक्षापूर्वकारितया नाकामकृत्यो भवति, एतावता अनिच्छाकारी न भवति । कारिता भवति सोऽनिष्टमपि स्वपरात्मनो निरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदर्शी परहित करतः [ कथं ] स्वपरयोर्निरुपकारकमेवं कुर्यात् । तथा न चासौ बालकृत्यः - बालवदनालोचितकारी न पराऽनुरोधान्नाऽपि गौरवदुर्मदेशनादिकं विधत्ते, अपितु यदि कस्यचिद्भव्यत्वस्योपकाराय तद्भाषितं भवति तेन प्रवृत्तिर्भवति नान्यथा, तथा न राजाभियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्त्तते ततः कुतस्तस्य भयेन प्रवृत्तिः १ स्यादित्येवं व्यवस्थिते केनचिद् कचित्संशयकृतं प्रश्नं व्यागृह्णीयाद् यदि तस्योपकारो भवति, उपकारमन्तरेण न व्यागृह्णीयाद्, पदिवा अनुत्तरसुराणां मन:पर्ययज्ञानिनां च द्रव्यमनसैव तन्निर्णयसम्मवादतो न व्याग्रणीयादित्युच्यते यद्भवता कथ्यते - जीतरागोऽसौ किमिति धर्म करोतीति ? चेदित्याशङ्क्याह- 'स्वकामकत्येन ' स्वेच्छा [चारि] कारितयाऽसावपि तीर्थकनामकर्म्मणः क्षरणाय, न यथाकथञ्चिद् असोsसावग्लान 'इ' अस्मिन् संसारे आय्र्यक्षेत्रे चोपकारयोग्ये आर्याणामुपकाराय धर्मदेशनां व्याग्रणीयादसाविति माथार्थः || १७ || किश्वान्यत् --