________________
। यतस्ते स्वतोऽवमा:-हीना जात्या[दि]भिस्तः पराजितस्य महांश्छायाभ्रंश इति भयेन न धर्मशालाऽऽदिषु वासं विधत्ते ।।
| कथम्भूताम्ते पण्डिताः ? लान्तीति 'लपाः' वाचाला घोषितानेकतर्कविचित्रदण्डकाः, तथा-न[१] लपा-मौनव्रतिका IN निष्ठितयोगाः गुटिकादियुक्ता चा, यवशात्सरवादिनामभिधेयविषया वागेव न प्रवतें, ततस्तयेन युपत्तीर्थकर आगन्ता| गारादौ न व्रजतीति माथार्थः ॥ १५ ॥ पुनरपि गोशालक एवाह--
मेहाविणो सिखियबुद्धिमंता, सुत्तेहि अत्येहि य निच्छयन्ना।
पुञ्छिसु मा + अणगार अन्ने, इति संकमाणो न उवेति तत्थ ॥ १६ ॥ ___ व्याख्या-भो आर्द्रकुमार ! भवत्सम्बन्धी तीर्थक एवं जानाति-यद्यहं धर्मशालादिषु स्थास्यामि तदा तत्र बहवो || विशारदा मेधाविनो-ग्रहणधारणाममर्थाः, आचार्यादेः समीपे गृहीतशिक्षाः, तथौत्ययादिचतुर्विधयुयुपेताः, तथा सूत्रार्थविषये विनिश्चयज्ञा:-यथावस्थितसूत्रार्थवेदिनस्ते चैवम्भूनाः सूत्रार्थविषयं मा प्रश्नं कार्परित्येचं शङ्कमान-स्तेभ्यो विभ्यन् ।
धर्मशालादिषु न तिष्ठति । अहं तैः पृष्टः सन्नुत्तरं दातुमममर्थस्ततो मम छायानंशो भविष्यती भिया न तेषु मध्ये | .ा आयाति, तेम्योदरत एवं तिष्ठति, अन एवासी न जुमार्गः, मययुक्तत्वात्तस्य, तथा म्लेच्छविश्यं गत्वा न कदाचिदमः । | देशनां चकार, आर्यदेशेऽपि न सर्वत्रापि[ ? अपितु ]कुत्रचित , अतो विषम दृष्टित्वाद्रागद्वेषवर्थसौ इति ॥ १६ ॥
+ णे' इति पादपूनविव्ययम् ।