________________
TNI [अजुर्वा अकृतिक इनि मानी : १३ : पुरपि स्वधर्मप्ररूपणाया
उज्ञ अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा ।
भूयाहिसंकाइ दुगुंछमाणा, णो गरहती बुसिमं किंचि लोए ॥ १४ ॥ व्याख्या---ऊर्ध्वाधस्तिर्यदिनु ये त्रमाः स्थावराश्य ये प्राणिनस्तेषां पालक: 'भूताभिशङ्कगा' प्राण्युपमर्दशकूया सर्व सायद्यमनुष्ठानं जुगुप्यमानी नेत्रापरं लोकं कश्चन गईते' निन्दति, का! 'बुसिम 'ति संयमवानिति, तदेवं रागद्वेष- 1
रहितस्य वस्तुस्वरूपाविर्मात्रने न काऽयि गर्दा भवति, तत्रापि चेद्गर्दा स्थान उष्णोऽग्निः शीतमुदकं विषं मारणात्मकINI मित्येवमादिन किनिस्तम्वरूपमाविर्भावनीयमिति गाथार्थः ॥ १४ ॥ स एवं गोशालकमतानुसारी त्रैराशिको निराकृतोऽपि पुनरन्येन प्रकारेणाह
आगंतऽगारे आरामगारे, समणे उ भीते ण उबेति वासं ।
दक्खा हु संती बहवे मणूसा, ऊणातिरित्ता य लवालवा य ॥ १५ ॥ व्याख्या-भो आर्द्रकुमार ! मवरसम्बन्धी योऽसौ तीर्थङ्कर स रागद्वेषभययुक्तः, तथाहि-असौ मबत्तीर्थकर आगन्ताघा गारं-कार्पटिकादीनां स्थानं धर्मशालाऽऽदिकं, आरामामारं उद्यानादिकं, तत्रासौ न वसति-न तत्र तिष्ठति मयेन । किं तक का भयकारणं । तत्र यागन्तुकाः बहवो 'दक्षा' प्रभूतशामविशारदाः मनुष्यास्तिष्ठन्ति, तद्वीतो न तत्र चासं इरुते ।