________________
परस्परम्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततच्च प्ररूपणतो युक्तिविकलत्वा देकान्तदृष्टिं गमो नापरं किमपि गर्दामः, सत्ये उक्तेन काऽपि गर्दा X, एकान्तवादं निशकुर्मः, न परवादिनो, रागद्वेषविरहात्र कमपि गहम इति गाथार्थः ॥ १२ ॥ एतदेव स्पष्टतरमाह -
न किंचि रूत्रेणऽभिघारयामो, सदिट्टिमम्गं तु करेमो पाउं । इमे किए रिएहि, अणुत्तरे सप्पुरिसेहिं अंजू ॥ १३ ॥
66
व्याख्या -- मो गोशालक ? वयं न कञ्चन भ्रमणं ब्राह्मणं वा 'रूपेण ' जुगुपिताङ्गोपाङ्गो बनेन जात्यादिममंत्रकाशनेन [वा] गर्हामः, केवलं स्वदृष्टिमार्ग प्रादुष्कर्मः स्वदर्शनं प्रकाशयामः, अथवाऽन्यदर्शनप्ररूपितं मार्ग दर्शयामः, यथा - ब्रह्मा शिरा हरिदृशि सरु व्याप्तशिनो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः । स्वथोपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः कृतः, सन्मार्ग्यस्खलनाद्भवन्ति विपदा प्रायः प्रभूणामपि ॥ १ ॥ " इत्यादि, एतच तैरेव स्वागमे पठ्यते, वयं तु श्रोतारः परं न कस्याप्यपवादं कुर्मः । अयमस्मदीयो मार्गः ' अनुत्तरः ' प्रधानः 'आर्यै: ' सर्वत्रैः [ कीर्त्तितः ] प्ररूपितः अत एवं अंजू' इति व्यक्तो, निर्दोषत्वात्प्रकटः
+
*" नेत्रैर्निरीक्ष्य बिलकण्टककीटसर्पान् सम्यग्यथा व्रजत तान्परिहृत्य सर्वान् ।
ज्ञानकुश्रुतिकुमार्ग कुदृष्टिदोषान्, सम्यग् विचारयत कोऽत्र परापवादः १ ॥ १ ॥ " इति हर्ष ०