________________
इमं वयं तु तुमं पाउकुवं, पावाइणो गरिहसि सब एव ।
पावाइणो पुढो कियंता, सयं सयं दिदि करिति पाउ ॥ ११ ॥ व्याख्या-अहो आईकुमार ! हमा' र्मोन का 'शाकुन् ' प्रकाशयन् सर्वान् प्रावादकान् गईसि, यस्मात्सर्वेऽपि तीथिका बीजोदकादिभोजिनोऽपि संसारोच्छेदनाय प्रवसन्ते, ते तु भवता नाभ्युपगम्यन्ते, ते तु प्रावादकाः पृथक पृथक स्त्रीयां स्त्रीयां दृष्टिं प्रत्येकं स्वदर्शनं की यन्तः 'प्रादुकुर्वन्ति' प्रकाशयन्ति, यदिवा लोकपथार्द्धमाककुमार आइ-सर्वेऽपि प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति, तत्मामाण्याच वयमपि स्वदर्शनाविर्भावनं कर्मः, तथाहिअप्रासुकेन बीजोदकादिपरिभोगेन कर्मचन्ध एव केवलं, न संमारोच्छेदः, इतीदमस्मदीयं दर्शनं, एवं च व्यवस्थिते कात्रपरनिन्दा १ को वाऽऽत्मोत्कर्ष ? इति गाथार्थः ॥ ११ ।। किञ्च
ते अन्नमन्नस्स तु गरहमाणा, अक्खंति भो समणा माहणा य ।
सतो य अस्थी असतो य जत्थी, गरहामो दिट्ठीं ण गरहामो किंचि ॥ १२ ॥ व्याख्या-'ते' प्रावादकाः · अन्योन्यस्य ' परस्परेण तु स्वदर्शनस्थापनेन पग्दर्शनं गहमाणाः बदर्शन गुणान् कथयन्ति, ते श्रमणा ब्राह्मणाः स्वपक्षमेव समर्थयन्ति परकीयं च दूषयन्ति । तदेव पवार्द्धन दर्शयति-स्वकीये पक्षे स्थायमानेऽस्ति पुण्यं तत्कार्य च स्वर्गापवर्गादिकमस्ति, 'अस्थत 'पराभ्युपगमाच नास्ति पुण्यादिकभित्येवं मऽपि तीथिकाः