________________
सिया य बीओदगइत्थियाओ, पडिसेवमाणा समणा भवंति ।
अगारिणो विसमणा भवंतु, सेवेति उ तेवि तहगारं ॥ ९ ॥
'व्याख्या - अहो गोशालक ! स्यादेतद्भवदीयं मतं यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपश्चरणपीडिताय, तत्कथं ते न तपस्विन इति एतदाशङ्कयाक आहे - यदि बोजाद्युपभोगिनोऽपि श्रमणा इत्येवं भवताऽभ्युपगम्यते एवं तर्प गारिणोऽपि गृहस्थाः श्रमणा भवन्तु तेषामपि देशि [पथि] कावस्थायामा मावतामपि निष्काञ्चनतया एकाकी बिहारित्वं - क्षुत्पिपासादिपीडनं च सम्भाव्यते (अव) अगारिणोऽपि श्रमणा मंत्रन्तु यतस्तेऽपि तथाप्रकारं स्त्रीपरिभोगादिकं सेवन्त्येवेति गाथार्थ: ।। ९ ।। नार्द्रको बीजोदकादिभोजिनां दोपाध्य---
यावि बीओदगभोति भिक्खू, भिक्खं विहिं जायति जीवियट्ठी । ते णातिसंजोगमविष्पहाय, कायोत्रगा गंडतकरा भवति ॥ १० ॥
व्याख्या- येचापि मित्रः प्रब्रजिता बीजोदकभोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि आजीविका मिक्षामन्ति ते हातिसंयोगं 'विग्रहाय ' त्यक्त्वा 'कायोपमाः ' पदकायारम्भिणः संसारसागरस्य नान्तकरा भवन्ति ते गृहस्थकल्पा एत्र ते यत्तु भिक्षाटनं तु केषाञ्चिद्गृहस्थानामपि सम्भाव्यते, नेतावता श्रमणभाव इति गाथार्थः ।। १० ।।
अथैतदाकर्ण्य गोशालकोऽपरमुत्तरं दातुमसमर्थोऽभ्यतीर्थिकान् महायान् वित्राय सोल्लुण्ठममारं वक्तुकाम आइ