________________
व्याख्या--- भो आर्द्रकुमार ! वया प्रतिपादितं परार्थं प्रवृत्तस्याष्टमहाप्राप्तिद्दादिपरिग्रहस्तथा शिष्यादिपरिग्रहो धर्मदेशना च न दोषाय यथा, तथाहि शीतोदक 'मप्रासुकोदकं तत्परि भोगेन दोषस्तथा बीज कायपरिभोगमा धाकश्रयणं स्त्रीम च विदधातु, अस्मदीये धम्मै प्रवृत्तस्य 'एकान्तचारिणः ' आरामोद्यानादिष्वेका किविहारोद्यतस्य तपस्विनः पाएं नाभिममेति न लगतीत्यर्थः । इदमुक्तं भवति-श्रीतोदकखी प्रसङ्गादिकं यद्यपीत्कर्म्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपस्विनो न बन्धाय भवतीति माथार्थः ॥ ७ ॥ अथ आईक उवाच -
सीओदगं वा तह बीकार्य, अहायकम्मं तह इत्थियाओ ।
एया जाणं पडिसेवमाणा, अगारिणो अस्समणा भवति ॥ ८ ॥
व्याख्या - भो गोशालक ! शीतोदकादीन्येतानि प्रागुपन्यस्तान्यप्रा सुकोदकपरिभोगादीनि प्रतिसेवन्तः ' अगारिणो ' गृहस्थास्ते भवन्ति, अश्रमणाथ अग्रवजिताश्चेत्रं स्वं जानीहि यतः - " अहिंसासत्यमस्तेयं ब्रह्मचर्यमलुब्धता " । इत्येतच्छुमणलक्षणं तच्चैषां शीतोदकबीजाचाकर्मी परियोगकारिणां नास्ति, अवस्ते नामाकाराभ्यां श्रमणाः, न परमार्थत इति गाथार्थः ॥ ८ ॥ पुनरप्यार्द्धक एवैतदपणापाह -