________________
भाषाया ये गुणा हितमित देशकाला सन्दिग्धभाषणादयस्तनिषेवकस्य सतो धम्मं कथयतोऽपि नास्ति दोषः छवस्थस्य हि [बाहुल्येन ] मौनमेव श्रेयः समुत्पन्न केवलस्य हि भाषणमपि गुणायेति माथार्थः ॥ ५ ॥ किम्भूतं धर्ममसौ कथयतीत्याह -
महए पंच अणुवए य, तहेव पंचासव संवरे य ।
त्रिरई इस्लामणियमि पत्रे, लवावसकी समणे तिमि ।। ६ ।।
,
,
व्याख्या - पश्च महाव्रतानि तथा पञ्चवाणुव्रतानि श्रावकानुद्दिश्य प्रज्ञापितवान् तथा पश्चाश्रवसंवरं च तथा सप्तदशप्रकारं संयमं च प्रतिपादितवान् संगमवतो हि विरत्तिमंत्रत्यतो विरतिं च प्रतिपादितवान् च शब्दात्तत्फलभूतौ निर्जरा. मोक्षौ च कथितवान् । कथम्भूतः ? श्रामण्ये प्राप्तः प्राज्ञो वा एतत्प्रतिपादितवान् कथम्भूतो ? ' लवावसकी ' लवंकर्म्म, तस्मादवमर्पति, एवंविधः श्रमणस्तपस्वी, स्वयमेव हि भगवान् पञ्चमहाव्रतोपपण इन्द्रियनोइन्द्रियगुप्तो विश्तो ara[क] स सन्द, ततोऽन्येषामपि तथाभूतमुपदेशं दत्तवान्। तत आर्द्रककुमारवचनमाकर्ण्य गोशालकस्तत्प्रतिपक्षभूतमधे वक्तुकाम इदमाह- इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु स्वमिति गाथार्थः || ६ | अथाह गोशालक :सीओदगं सेवर वीकायं, अहायकम्मं तह इस्थियाओ । एतचारिस्सिह अम्द धम्मे, तवस्णिो णाभिसमेति पात्रं ॥ ७ ॥