________________
माइनो वा, स एवम्भूतो निर्ममो रागद्वेपरहितः प्राणिहितार्थ, न लाभपूजाख्यात्यर्थ, धर्ममाचक्षाणोऽपि प्राग्वच्छमस्थाव. सायां मौनव्रतिक इवोत्पन्नदिव्यज्ञानोऽपि देवासुरनरतिर्यक्रसहस्रमध्येऽपि व्यवस्थितः पवाधारपङ्कजवत्तदोषव्यासगा- | (संयोगा भावान्ममत्वविरहादाशंसादोषविकलवादेकान्तमेव [ मारयति-] साधयति । अस्य भगवतः पूर्वावस्थासाम्प्रत. कालीनावस्थयोस्त्यिन्तरं, रागद्वेषाभावात् । तथा प्रावदर्चा -लेश्या शुक्लध्यानाख्या यस्य, अष्टमहाप्रातिहार्यः पूज्य. मानोऽपि नोच्छे[ नोत्से ];-गवं विदधाति, जितरागद्वेपत्यात । तथा चोक्तं-" रागद्वेषो विनिर्जित्य, किमरण्ये | करिष्यसि । अथ नो निर्जितावेती, किमरण्ये करिष्यसि ।।१॥" तथा बाह्यमनङ्गमान्तरं कषायजयादिकं | प्रधानं कारणमिति गाथार्थः ।। ४॥ __ अथ भगावानने कैलोंकः परिवृतोऽपि गगद्वेषामावादेकान्तचार्येवासो मन्तव्यः, निरीहः मन् धर्म कथयत्रापि न दोषभामिति दर्शयति
धम्म कहतस्स उ नस्थि दोसो, खंतस्स दंतस्स जिइंदियस्स ।
भासाइ दोसे य विवज्जगस्स, गुणे य भासाइ निसेवगस्त ॥ ५॥ म्याख्या-तस्य भगवतोऽपगतघनघातिकलङ्कस्योत्पन्नमकलपदार्थावि विज्ञानस्य जगदभ्युद्धरणप्रातस्यैकान्तपरNI हितकारिणः स्वकार्यनिरपेक्षस्य शान्तस्य दान्तस्य जितेन्द्रियस्य माषादोषत्रिवर्जकस्य कर्कशासभ्यवचोवर्जकस्य तथा