________________
व्याख्या-योकान्त चारित्वमेव श्लोमन, पूर्वमाश्रितत्वात्ततः सर्वदाऽन्यनिरपेक्षेस्तदेव कर्त्तव्यं, अथ चेदं महापरिवारवृतं साधुतया मन्यसे ततस्तदेवादावयाचरणीयमासीत् , अपि च द्वे अप्येते छायाऽऽतपवदत्यन्तविरोधिनी वृत्ते नैकत्र समवायं गच्छतः । तथा यदि मौनेन धर्मस्ततः किमियं महता प्रबन्धन धर्मदेशना ? अथानयैर धर्मस्ततः किमिति पूर्व | ममित्रतमनेनाललम्बे । तदेव गोशालकेनोक्त सत्याका श्लोकपश्चार्दुनोत्तरदानायाह- पुचि चे 'त्यादि, 'पूर्व ' पूर्व स्मिन् काले चन्मौनवतिकत्र या चैकचर्या तच्छमस्थत्वाद् घातिकर्मचतुष्ट पक्षयार्थ, साम्प्रतं यद्धर्मदेशनादीनां दानं नत्तीर्थकरनाम्नो वेदनार्थं " +तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाई हिं" इति वचनात् , अपरामा चोचैर्गोत्रशुभायुनामादीनां शुभप्रकृतीनां वेदनार्थमिति, यदिया पूर्व साम्प्रतं चानागते काले [च ] रागद्वेषरद्वितत्वादेकत्वमावनाऽनति
क्रमणाकत्वमेवाशेषजनहितं धर्म कथयन् सन्दधाति, न तस्य पूर्वोत्तस्योरवस्थ पोराशंमारहितत्वादेदोऽस्ति । यदुच्यते* पूर्वोत्तरयोरवस्थयो दस्तन्न किश्चित् ।। ३ ॥ अथ धर्मदेशनपा श्रोतृणां कश्चिदुपकारोऽपि स्यादत आह
समिच लोयं तसथावराणं, खेमंकरे समणे माहणे वा ।
आइक्खमाणो वि सहस्समझे, एगंतयं सारयई तहच्चे ॥ ४ ॥ व्याख्या-' समेत्य ' ज्ञात्वा लोकं त्रसस्थावराणां जन्तूनां 'क्षेम ' शान्ति:-रक्षा, तत्करणशीलः क्षेमकरः श्रमणो +तच कथं वेद्यते । अग्लान्या धर्मदेशनादिभिः ।
२.